পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫০৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

પૂ૦૬ कादब्बरी पूवभागे तदास्यदतया यौवनस्य चारुता तच्छ्रवणसम्प्रकीत पारिजातकुसुमस्य मनोहरता तत्रिवासात्सुरलोकस्य रम्यता तडूपसम्पदा कुसुमायुधस्य दुजयताम् अध्यारोपयन्तो, (क्क) toss. (१) कमलिनोव ইন্তি सूत्रॆखॆव चन्द्रुमुम् मयूरीव जुजधरख तस्यवाभिसुखो (ज) तथैव ता तदिरहातुर जीवितोद्गम-रचावली मिवाचावली कण्ठनोद्दहन्ती, (भी) तर्थव च तया प्रस्तुततद्रहस्यालापयेव क गलग्नया पारिजातमञ्जर्या, (अ) तथैव च तैन ततकरतलस्यशसुखजकाना (ङ्) धरति । झरेण मद्नेन ज नत पञ्चपातस्त‘झन् कुमारै प्र म यस्या सा वाहिम् । तेन कुमारॆण परिग्रहादवलम्बनादैव मुनिवग्रस्य अग्राम्यता निद्दाषताम् अध्यारापयन्तौ निरुपयन्ती । स कुमार थाख्यटमाश्रयो यस्य तस्य भावस्तता तय व इतुना यौवनस्य चारुता मनाहरत्वमध्यारीपयन्तौ । तस्य कुमारस्य श्रवणसम्पर्कात् कण ससर्गार्दव हैंती पारिजातकुप्तमस्य मसीहरताम् भध्यारीपयन्तौ । तस्य कुमारस्य निवासानधिष्ठानादेव सुरलीकस्य खर्गस्य रम्यतामध्यारोपयनौ । तथा तस्य कुमारग्य रुपसग्यदा हतुना कुसुमायुधस्य मलनस्य दुण यता मया जेतुमश्क्यताञ्चाध्यारीपयन्तौ संतौ । संव त्र झरजनिततत्पश्चपातािित भाव । धव षध्यारीपयन्तौत्थ वीथt क्रियया षग्राम्यतामित्यादीनां बहनां कर्मतराभिसम्बन्धातुरुचयोगितालङ्ार । (ज) दूरेति । दूरखस्यापि सवितु सूर्यस्य कमलिनैौव दूरस्थस्यापि चन्द्रमस सागरवलेव समुद्रजलीच्छास । तथा दूरखस्यार्पि जखधरख मेघस्य मय रौव दूरस्थस्यापि तस्य व कुमारस्य भभिमुग्वौ सतौ । भव भाखड्डार ! ) तथ वेति । तस्य कुमारस्य विरहेणातुर पौडित यत् जैौवित मम जैौवन तस्य उद्गम दइब्रिगैसन विषये रचावली तस्य रचणायाभिमन्वितमालामिव विरहै वल्लभजनस्य यत्कञ्चिदम्तुनोऽपि भाश्वासोपायन्वादिति भाव । ताम् अघमालां जपभाला तथ व पूव वदैव कण्ठ नीद्दइन्तौ धारय तौ सतौ । भव जात्युन्यचालदार । चतुरतरा महायता तदानी खमुखासनादृष्ट शून्यहदयस्य पुरा रौकस्य इस्त जपमाला ग्टद्यत मित्युक्का खकौयामेव मुम्लामालामपि तवर्ती सा स्फटिकमयजपमाला तु तस्या कण्ठ एवासँौदि त स्वत्तव्यम्। (ञ) तथ वति । प्रस्तुत भारब्ध तस्य कुम रस्य सम्बन्ध रहस्यालापी गोपनौधकथा यया तयैव तथव मुनि BBB KB BBBB BBBB Bgg DBB BBB BBBBBB SBS BB BBBB BBB প্রতি আমার আ স্তে পক্ষপাত জন্ম। ইয়ছিলেন সু-রা তিনি ধারণ করিয়াছেন বলিয়াই মুনিবে েবি নিদোষত মনে করিতেছিলাম তাহাব অ ঈ যৌবন ছিল বলিয়াই যৌবনেব সৌন্দর্ঘ্য নিচয় করিতেছিলাম তাহাব কর্ণে স্থান পাইযাছিা বলিযাই পারিজতপুষ্পেব BBBBS BB BBBBBB BB BB BB BB BBB D BBBBBB BBBBS BBB কবিতেছিলাম এব তাহাব রূপসমৃদ্ধিতেই আমাব পক্ষে কামদেব অজেয় বলিয়া স্থিব কবিতেছিলাম। (জ) তিনি দুর্বৃত্ত হইতেও স্বাধ্যব প্রতি পদ্মিন র লাল চন্দ্রের প্রতি সমুদ্রজলের স্থায় এবং মেঘের প্রতি ময়ূরীর স্থায় আমিও তাঁহারই অভিমুখী হইয়া বহি lাম। SBS BBB BBBBBB BBBBBBS BBB BB BBBBB BBBBB BB BB BBBD জপমাল সেইভাবেই কণ্ঠে ধাবণ ব বিতেছিল। (ঞ) সেই পাবিজাতমঞ্জবাটাও তাহাব (१) दूरखापि दूरत खितस्यापि ।