পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫২৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाघायाँ कामात पुण्डरीकावखावर्णाना । ५२e मिक्ष’सूकमिव विशाखमयमिव मदनमयमिव, (ख) परायत्तचितिष्ठन्तिम., परा कोटिमधिरूढ मन्मथावेशस्य, (१) प्रनभिन्नयपूर्वाकार तमहमद्राचम.(ग) । घपगतनिमिषेण चक्षुषा तद्वस्य चिरमुद्दीचश्च समुपजातविषादी वयमानिनः विद्यनाचिन्तयम -*एव नामायमतिदुर्विषह्रवेग (२) मकरक्षतु , यजानन चणेनायमीदृशमवस्थान्तरम (३) श्रप्रतीकारमुपनीत (घ) । कथमेवमेकपदे व्यर्थोंभवदव विधी वानराशि । झर्झीवत् मझश्वित्रभ , तथा नामायमाशॆशावाक्षीरप्रल्लतिरखलितद्वत्ति (४) मम चान्यो षाञ्च मुनिकुमारकाणा स्पृहर्णीयचरित प्रार्सोत् (ड) । भद्य तु (५) इतर इव परिभूय ज्ञानम अवगणय्य तप प्रभावम., उन्मूख्य गाच्भोयैम , मझधन जङीझत । सर्वथा दुर्लभ यौवनमखलितः”मिति (च) । अत्र गुपीत्प्रेचा । छलित केनचित् प्रतारितमिक् । अत्र क्रियीत्ग्रेचा । अन्धनिवत्थादिषु विषु प्रत्येक गुणेन् ग्रेचा । विलासमय विश्वमब्याप्तमिव तथा मदनमय कामव्याप्तनिव । भनयीस्तु प्रत्यक क्रिोत्चा । (ग) पऱति । परस्य जलस्य मञ्झाश्व'ताया ह्रत्यय चाश्वति। बधौजा चितइतिय ख्य तम् । मन्थावेिश्य कामावेशस्य परां कीटि चरम दशाम् अधिरुढमाक्षढम्। अनभिज्जय इटन्तया अभिज्ञातुमणका पूर्वाकारी यस्य तम् । त पुण्ड्रौकम् । (घ) अपेति । अपगतनिमेषेण निनि मषेण । सा तादृशौं वणि तरूपा अवस्था यस्य तम्। वेपमानेन भयात् कष्यमानेन । एव नाम इत्यन्ध्र त श्रतिदुवि वर्रो वेग यस्य स मकरकेतुमदन । यैन छैतुना अनेन मकरकेतुना चणेन व भय पुराड़रीक । उपनौत प्रापित । (ङ) उन्नाव परौत्यै असन्ध्रवमाइ कथमिति । एवमनेन प्रकारेण । एकपदै सह्रासा । तत्वर्णकपदै तुह्य इति इलायुध । यहोवतेत्र्य कमेव विस्त्रयविषादसूचकमब्ययम् । महत् चित्रमार्यम् । अरुखलितद्वति सतपथादपरिभ्रष्टचरित्र । یہ دی. ہم سید .ھیبیہ: প্রভৃতি কোন দুষ্টগ্রহেই যেন আশ্রয় কবিয়াছিল, আর তাহাকে তখন উন্মত্তেব ন্যায় প্রভাৱিণ্ডের স্তায় অন্ধের ন্যায় বধিরেব ন্যায় মুকেব ন্তায় এব বিলাসিতীময় ও কামময়ের স্তায় বোধ হইতে ছিল , (গ) তাহার মন তখন পবের অধীন ইয়া গিযাছিল এব সে, কামবেশের চরমদশায় উঠিয়াছিল অব তাহার সেই পূর্বের আকৃতি চেনা যাইতেছিল না। (ঘ) নির্নিমেষনয়নে বহুকাল যাবৎ সেই অবস্থায় তাহাকে দেখিয়া আমার বিষাদ জন্মিল এবং হৃদয় কঁাপিতে লাগিল , তখন আমি চিন্তা করিতে লাগিলাম— এই কনাপ, এইরূপহ অত্যন্ত অসহ বেগশালী হইবেন , যেহেতু, ইনি ক্ষণকালমধ্যেই পুণ্ডরীককে এইরূপ প্রতীকার বিহীন অবস্থাস্তরে উপনীত কবিয়াছেন। (ঙ) ন হইলে এইরূপ জ্ঞানরাশি, সহসাই এইভাবে ব্যর্থ হইয়। যাইবে কেন ? হায় । বড়ই আশ্চৰ্য্য । বাল্যকাল হইতে সেইরূপ ধীরপ্রকৃতি ও জখলিতচরিত্র এই পুণ্ডবীকের স্বভাব আমার ও অন্তান্ত মুনিকুমারদিগের (१) मदनावेशस्त्र ! (२) अतिदुबि षथवेग । (३) अवख्यान्तरप्रकारम् । (४) चितइति । (५) अत्र तु ।