পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৩৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाधाया पुण्डरीक सन्तापशातिचेष्टा । भू ३é तत्र प्रभवति भवती” इत्यभिधाय किमय वखतीति मधुखावक्ाष्टिस्तयो मासोत् (झ)। षष्हन्तु तदाकखं सुखाच्ठतमये ऽहद् इव निमग्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वानन्दानामुपरि वत्तमाना, सवमनीरथानामग्रमिवाधिरुढ़ा, सर्वोत्खवानामतिभूमिमिवाधिशयाना, तत्कालीपञ्जातया लज्जया किञ्चिदवनम्बमानवदनत्वादस्पृष्टकपोलोदर ग्रथित रिर्वोपर्यध परि पतनानुबन्धदशितमाखाक्रमें , अप्राप्तपद्म प्त क्षेषतया उपजातप्रथिमभरेरमखरानन्दवाष्यजलविन्दुभि स्ववद्धिरावद्यमानप्रच्हषप्रस्ररा, (१) तत्चष्मचिन्तयम्-(ञ) “दिष्ट्या तावदयमनङ्गी ’’مجھ معبہء परां काष्ठां गतस्यत्यथ । सट्टश योग्यम् । तत्र काय्य भवतौ त्व प्रभवति समर्था भवति इच्छा चेत् तt शतमश्वैौत्यद्य । एतेन भवत्य व गत्वा पुण्ड्रौक्षेण स्वक् चक्षम्यतामिति व्यज्यत sति वस्तुना ब६,ध्वनि । (अ) थइमिति । सुखनेव भस्वत पौय ष तनप्रयै क्लदै निमग्रेव । अत्र निरञ्चकेवलकपकक्रिीत्ग्रेचयी रङ्गाबिमावेन सदर । रतिरनुराग एव रसी जल तन्प्रयमुदधिम् अवतौण व तस्यापि तादृणातुरागश्रवणेन میہ ہی مہم sح حبی*سمیہ، مہ حصہ a.ു.കുa aാ یہسبیعہم حیمیہ نمبر محمد ममातुरागस्य यतधा छखिलाभादिति भाव । भवापि पूव बदलढार तथा एङ्गारख्याधिभावस्य रते खशब्द नबीपा दानात् ख्याविन खग्रव्दवाच्यतादोष स च माइादमयमिति पाठन समाघेय । वत माना विद्यमानेव । अत्र प्रतीयमाना क्रियीत्य चानद्धार । अयमधिरूढ व । अत्र वाच्या क्रियोत्प्रचा। प्रतिभूमि सर्वोपरिख्यानम् अधिमयाना अधितिष्ठन्तौव । वाच्धा क्रियीत्प्रचा । किञ्चिदवनम्यमान वदन यस्यास्तखा भावस्तत्व तवाद्ध ती न अ प्ट कपील ग्रीरुदरै मध्यभागौ य स्त पतनानुबन्धन पूव पूव स्य परपरति न अविच्छिद्रपतनाशुसरणेन दक्तिी माखाया क्रम परस्परसखप्रातारूपा परिपाटी य खाँ थतएव उपय्यु, परि यथित रिव खित । अत्र वाच्या क्रियोत्ीक्षा । न प्राप्त मुखस्यावनततथा सरलाध पतनात् न लब्ध पद्मसु नेत्रलीमसू सङ्क्ष सयीर्गी य स्त षा भावतया स्तुगा उपशात प्रथिमभर ख.-तातिशयो येषां त धन्बत्र तु धश्वविन्दूनt पञ्चभिषि भक्ततया चद्रत्व स्वद्दिति भाव । षावेद्यमान सूच्यमान प्रच्हष प्रसर प्रक्ष्टालिन्दातिशधो यस्यां स्र! । BBBBB BBS BB BBB BBBBB BBB BB BBB BBSSSBBBB DD BBB BBB তাহাই করিতে পারেন এই কথা বলিয়া কপিঞ্জল ইনি কি বলেন এই জন্ত আমার মুখে দৃষ্টি সংলগ্ন করিয়া নীরব হইয়া বহিলেন। (ঞ) কিন্তু আমি সেই সকল কথা শুনিয়া, মুখরূপ অমৃতর হ্রদেই যেন নিমগ্ন হইলাম, অনুরাগরূপ জলের সমুদ্রেই যেন অবগাহন করিলাম, সকল প্রকার আনন্দের উপরেই যেন অবস্থান করিতে লাগিলাম সকল আশার উপরেই যেন আরোহণ করিলাম এব সকল উৎসবের চরম সীমাই যেন অধিষ্ঠান করিতে লাগিলাম , তখন লজ্জা উৎপন্ন হইয়া আমার মুখমণ্ডলকে ঈষৎ অবনত করিয়া দিল , সেই জন্য নিৰ্ম্মল আনন্দাশ্রবিন্দুগুলি কপোলযুগলের মধ্যভাগ স্পর্শ না করিয়া অবিচ্ছিন্নপতন অনুসারে মাশার পরিপাট দেখাইয়া পর পর যেন গ্রথিত হইয় এব নয়নের লোমে স যুক্ত না হওয়ায় অত্যন্ত স্থল হইয়া পড়িতে লাগিল (१) प्रसघ्रा !