পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৪২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्वेताया खकतव्यालोचना । ቧ8ቧ मवदार्यये (१) उद्गच्छुता शेषफणामणड़लेनेव (२) रजनेौकरविम्वन (३) प्रराजत रजनी (ख) । क्रमेण च सकलजीवलोकानन्दकेन कामिनोजनवज्ञमैन किच्चिदुगुप्त बालभावेन मकरध्वजबन्धुभूतेन समुपारुढ़रागेण सुरतोत्सवोपभोगेकयोग्येन श्रन्टतमयेन यौवनेनेवारोहता शशिना रमणीयतामनीयत यामिनी (व) । अथ त प्रत्यासच समुद्र विदुम प्रभा पाटलितमिव उदय-गिरि सिइ करतलाइत निज (४) हरिण-शोणित-शीगौक्कतमिव रति कलह कुपित-रोहिणी चरणा लताक रस-खाच्छितमिव अभिनर्वोदय रागलोहित (५) रजनौकरम् (६) उदित विलोक्य अन्तज्वलितमदनानलाप्यन्धकारितह्रदया, तरलिकोोत्सङ्गविष्टतशरोरापि (ल) तदन्विति । रजनौ रावि चषभौमवदायै चिेौ भिष्वा रस्रातखात् पातालात् ठदृगच्छ्ता विविघ्ठता शेषस्य यधवण ख भनन्तनागस्य फणामण्डलेनेव च तेन वतुलेन वेति भाव रणनौकरविण्वन चन्द्रमण्डलेन अराजत ! भव द्रब्यीत्य चालद्धार । (व) क्रमेणेति । किञ्चिदुनन ईषत्परित्यक्ती बालभाव भशव प्रथमोदितभावश येन तेन । मकरध्वजख मदगख मन्धु,भूतेन उद्दौपकल्लादित्युभयत्रापि भाव । समुपारूढ उत्पन्न रागीऽनुरागी रक्तिमा च यत्र तेन । सुरतीत्सवस्य रमणानन्दस्य उपभौगे एकयोग्य सव था समथस्त न तजीऽतिशयादुद्दौपकत्वाच्चति भाव । तथा अश्वतमयेन प्रमौदषहुलेन सुधात्मकैन च । यौवनेनेव भारीहता शरौर गगनच चधिरीहता शशिना कत्री थामिनो रनर्णीयताम् भनौयत प्राप्यत एकत्र खाविर्भावन सर्वाञ्चपूरणात् धन्यव्र ज्योत्स्रया प्रकाशादिर्ति माव । अत्र गयिनी यौवनसाग्य ग्राब्द यानिन्था रमणीसाग्यक्वाथमिति श्रेषानुप्राणिता एकदैअविवत्तिन्त्रुपमाखडार । (ग) भथेति । अथानन्तरम् घमिनवोदयरागलोहितम् अतएव प्रत्यासव्रख उभयोरप्युदयाचलसान्निध्यात् खचभिस्तिस्य समुद्रख पूव सागरख विद्रुमाणां प्रषालाना प्रभाभि पाटलितम् भारतौछातनिव उदयगिरौ य सिस्तस्य करतलेन थाइत प्रहती यी निअइरिण खक्रीडवशों मृगसस्य शोणितन रतन शर्णौक्कतमिव रतवर्षों झतमिव तथा रतिकखहै कुपिता या रोहिणौ तदाख्या निजभाय्यां तस्याश्वरणधीरलताकरसेन लाचाद्रवेण जाब्छित निव चरणमहारात् चिक्रितमित्र उदित स रणनौकर चन्द्र विलोकाइम् अन्तज्वलितमदनानलाध्यन्धकारितष्ठदयेति রজনীর মুখশোভা সম্পাদন করিল। (ল) তাহার পর, ভূতল বিদারণ করি পাতাল হইতে উখিত অনন্তনাগের ফ rামগুলের ন্যায় চন্দ্রমগুলদ্বাবা রাজিট শোভা পাইতে লাগিল । (ব) ক্রমে সমস্ত জীবলোকের আনন্দজাক কামিণীগণের প্রক্তিকর, কামদেবের বন্ধু, রাগসমন্বিত (অমুরাগযুক্ত বক্তবর্ণ) সন্তোগমুখের একমাত্র যোগ্য ও অমৃতময় (আমোদময় সুধাময়) এব অল্প পবিমা।ে বাল গবপরিত্যাগকারী, শরীরাবোহী ীেবনের স্তায় গগনারোহী চন্দ্রমণ্ডল, রাক্রিটকে মনে র করিয়া তুলিল । (শ) তাহাব পর নূতন উদয়াগে রক্তবর্ণ বলিয়া নিকটবর্তী পূৰ্ব্বসমুদ্রের প্রবালমণির কিরা। রক্তবর্ণের স্থায় উদয় চলস্থিত সিংহের করপ্রহারে নি স্বত নিজের ক্রেীড়স্থিত হরিণের (१) भवदीर्य । (१) बेषकषमखलेनेव । (२) रजनिकरविचन । (४) क्लचित् निजपद गाति । (५) उदयजीति । (९) रजनिकरन्। ಲಿ.