পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৫৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कचाया*म। उपरतपुण्डरीकवणना । ሂዳዩ भविरत (१) रोदनातास्रण प्रशुचयात् (२) प्रागतरुधिरेणेव मदन-शर-शख्य वेदना-कूणित-त्रिभागेण (s) * कठिनहृदये ! (४) दशनमात्रकेणापि न पुनरतु रटघ्हीतोऽयमनुगती जन * ति सप्रणय मामुपलभमानमिव चक्षुषा, (ठ) किंचिद् विद्वताधरतया जोवितमपड़त्तमन्त प्रविष्ट रिवेन्दुकिरणैनिगच्कृद्धिर्दशनाशभि धवलितपुरोभागम्, (ड) मनाथव्यथया विघटमान (५) हृदयनिहितैन वामपाणिना *प्रसीद, प्राण' सम प्राणसमे । न गन्तव्यम्’ इति हृदयस्थिता मामिव धारयन्तम् (ठ) भविरतेति । अविरतरीदनात् भातास्व एा सम्यकताखवण न थतएव थझुचयात् बहुसमय यावन्नि सरणे नाशृणां समाप्तिप्राप्तहे ती थागतरुधिरेणेव खितेन मनशराणां यानि शख्यानि लौइमयाया ण तक्षदाघात रित्यथ या वेन्ना तया भाकूणित ईषत्सड् चितस्त्रिभागस्त तौथी भागी यस्य तेन तादृशेन चतुषा चतुभङ्गTत्यथ । हे कठिनहृदये । महाश्वते । । अय मल्लचणी जन ! उपलभमान निन्दन्तमिव स्थितम् । अत्र पदाथ हेतुक काब्यलिङ्ग क्रिीत्ग्रेघाइयञ्च इत्यो तेषामङ्गाड्रिभावेन सदर । (ड) किचिदिति । किञ्चिदिद्वताधरतया दूयद्दादत्तोष्ठयुगलतया हैतृना औवितमपहचुमन्त प्रविष्ट इन्दु किरण रिव दृश्यमान निगैच्छद्रिदशनानां दन्तानाम गमि किरण धवनितपुराभाग शुधौक़तसन्मुखदशम् । अत्र जात्युत्ग्रेद्यालड़ार । (ढ) मन्मथेति । भन्प्रथव्यथधा निघटमाने विदौर्यधमाणं हृदये निहित स्थापितस्तन वामपाणिना करगनं । है प्राणसमे ! महाश्वते । प्राण सम निर्गच्छइिममासुभि सइ त्वया हदयाव्र गन्तव्य प्राणसमतय व सौहाद्दाँतै सइ तवापि गमनसन्ध्रवादिति भाव । द्रुति अनेनाभिग्नायेण ह्रदयस्थित चिन्तावशाद्धिचनवतिनैौं म धारयन्तनिर्व अवरुन्धन्तमिव । अत्र क्रियीत्प्रेक्षालद्धार । एतदनुरुप झाँकी यथा नषधे ममाद्रौट् विद्ध्रॊतुमाक्तं तदयि क्ष्यद्रुम ! विचिद्ध ये । भिदा हृदि हारमवाप्य मव ने हतासुभि प्राणसम सम गभ ॥ বেশ ধারণ কবিয়া আমাব সহিত সম্মেলনের মন্ত্রই যেন সাধনা করিতেছিলেন। (ঠ) অনবরত রোদন করায় নয়নযুগল আরক্তবর্ণ হইয়াছিল তাহাতে বোধ হইতেছিল যেন অশ্রু শেষ হওয়ায় রক্ত আলিয়া জমা হইয়াছে এব কামবাণের লৌহময় অগ্রভাগের বেদনায় সেই নয়নযুগলের তৃতীয়ভাগ ঈষৎ সস্কুচিত হইয়াছিল সহবি ভঙ্গীদ্বাব। তিনি যেন এই অভিপ্রাম্বে আমাকে প্রণয়ের সহিত তিৰস্কাব করিতেছিলেন যে হে f ঠুবচিত্তে । তুমি দেখা দিয়াও এই অমুগত ব্যক্তিব প্রতি অনুগ্রশ করিলে না । (ড) ওষ্ঠযুগল কিঞ্চিৎ বিবৃত ( ফাক করা ) ছিল বলিয়া তাহার জীবন অপহবণ করিবার জন্তুষ্ট যেন অত্যন্তরপ্রবিষ্ট চন্দ্রকিরণের ন্যায় দস্তের কিরণগুলি নির্গত হইতে থাকিয় তাহাব সম্মুখভাগ শুভ্রবর্ণ কবিয়ছিল। (চ) কামবেদনায় র্তাহার হৃদয় বিদীর্ণ হইতে ছিল , সুতরা তাহাব উপরে তিনি বামপাণিকমল সংস্থাপন করিয়া হৃদয়ুবৰ্ত্তিনী আমাকে এই অভিপ্রায়েই যেন অবরুদ্ধ কবিতেছিলেন যে “হে প্ৰাণোপমে । (१) भनवरत । (२) प्राणोत्सगाँपजातान्नुचयतया । (२) थतिनिमीलितेन नातिनिमौलितेन । (४) भी कठिनहृदये ! । (५) मन्मथव्यथाविघटमान । ७१