পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৬২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायां महाश्र्खताविलाप । ሂ¢ ቧ विावा मया वामया पापया (भ) । श्रा , अहमदापि प्राणिमि, हा हतासिम मन्दभागिनी । कथ मे न त्वम , (?) न तात , (२) न विनय , न बन्धुवर्ग , न परलोक , धिद्मां दुष्क,तकारिणीम यस्या छते तवेयमीदृशी दशा वतते (म) । नास्ति मत्सदृशी टश सद्गदया, याहमेव विध भवन्तमुत्सृज्ध ग्टह गतवती । कि मे ग्टहण, किमम्वया, कि वा तातेन कि बन्धुभि , कि परिजनेन । हा कमुपयामि शरणम ? अयि दव ! दर्शय दयाम , (३) विज्ञापयामि त्वा देहि दयेितदृच्णिाम । भगवति । भवितव्यतॆ । कुल् ष्ठापाम , पाहि वनित्ामनाथासं । भगवत्यो वनदेवता ! प्रसीदत, प्रयचक्कतारय प्राणान् । अब्ब ! (४) वसुन्धरे ! सकललोकानुग्रहजननि ! (५) किमथै (६) नानुकम्मसे ! तात । कैलासेश ! (७) (म) भर्खौकेति । भलौक समागमात्मकफलजननासामथ्र्यान्मिथ्यावत् प्रतैौयमान योऽनुरागस्त न यत् प्रतारण कुमारसय वच्चन तत्र कुशल ा निपुणथा वामया सव षामेव प्रतिकूलया असुखहैतुत्वादिति भाव पापया पाप कारिण्झा ब्रष्टाइत्यानिमिभत्वादित्याशय भया कि वा प्रयीशन स्यादिति शेष । (म) भा इति । चा इति पौड़ाथ कमव्ययम् । मे मम त्व न जाती मरणात । तातोऽपि न पचे स्थित इति शेष अनुमत्थमावेऽपौदृशाचरणं न चिरविरागादिति भाव । विनय कुलकन्याया शिचागुण सदाघारीऽपि न खित थभिसरणादित्यमिमाय । बन्धुवर्गी;पि न पूव वत स्र ईन पचपातौ खात् थमिसरणन व तेषामपि चिरविरागादित्यभिप्राय । परलीकोऽपि नास्ति ब्रष्ट्राइत्यानिमित्तत्व न महापातकित्वादिति भाव । अब जात पचे स्थित इत्यादीनामनुनावपि न न्यूनपदत्वदीष प्रत्युत गुण एव वदन्तया विषादमग्रत्वात उज्ञावानन्दमग्राद स्याव्रय नपदता गुण । इति साहित्थदपणात । (यं) नास्तौति । दृथिवँी १झभ कुमार् एव चिणा चवट्झर्द्दश्य धन् ता दैहि ।। ं भवितंब्यते । भदृष्ट ! चनाथां वनितां स्त्रिय पाहि तदौयप्राणवल्लमप्रदानेनेति भाव । सकलेषु लोकेषु भनुग्रइ जनयतौति सा तट সকলের পক্ষেই প্রতিকুল এব পাপিষ্ঠ , সুতরা আমাদ্বারা প্রয়োজন কি ? । (ম) হায় । BB BBBB BBB BSBS SYS DDBBS BB BBBB BBBBS BBS BBBBB S তুমি আমার হইলে না পিতা ও আমাব পক্ষে থাকিলেন না কুলকার আচাবও বহিল D BBBB BBB BS BBS BBBBB BB BS BB BBBBBB BBB BBB ধিক্ । কারণ যাহার জন্য তোমার এইরূপ অবস্থা হইয়াছে। (ঘ) আমার মত নিষ্ঠুর চিত্ত স্ত্রীলোক আর নাই যে আমি এষ্ট অবস্থায় তোমাকে পরিত্যাগ করিয়া গৃহে চলিয়া গিয়াছিলাম। আমার গৃহ মাতা, পিতা বন্ধুবৰ্গ এব পরিজনারা প্রয়োজন কি ? । হায় । আমি কাহার শরণ লইব ? হে বিধি । দয়া দেখাও আমি তোমাকে নিবেদন করিতেছি—আমার প্রাণবল্লভকে দান কর। হে মাহাত্মাশালি অদৃষ্ট । রুপ কর অনাথ৷ (१) कथ न त्व जात । (३) क्ववि० न तात दृति नाशि । (३) मयि द व ! दएय दयाम् अधि द व ! निष्ठ ण ! । (४) अव । (५) जनननिरतासि । (६) रजनि ! नानुकन्यसे । (७) वैखास ! ।