পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्र्खताष्ठत्तान्तीपस हार । মু ওই प्रमाण , पुरुषी मछापुरुषलच्तणोपेती दिव्याछाति , (थ) खच्छ् वारि धवलेन देहप्रभावितानेन चालयन्निव दिगन्तराणि, (द) प्रामोदिना च शरीरत चरता शिशिरेण शीतज्वरमिव जनयता अमृतशीकरनिकरवर्षेण (१) तुषारपटलेनेवाशुलिम्पन (ध) गीशोषचन्दनरस-च्छ्टाभिरिवासिञ्चन, (न) ऐरावतकरपेौवराभ्या बाडुभ्या मृणाल-धवलाङ्गलिभ्यामतिशीतलस्यशीभ्यां (२) तमुपरतमुत्चिपन्, (प) दुन्दुभिनादगन्भीरेण (३) खरेण ‘ वत्से । महाश्खते । न परित्याज्या (४) त्वया प्राणा , पुनरपि तवानेन सह्र भविष्थति समागम ’ इत्धवमाट्टत (५) पितेवाभिधाय सहैवानेन गगनतलमुदपतत् (फ) । अइन्तु तैन व्यतिकरेण सभया सविस्त्रया सर्कौतुका चीन्झुखो किमिदमिति SAASASAAAAAS AAASASASS .میمی اہم ہی ہمہ-ی-.م.--۔ कुड्मपत्रलताभि कुङ,मरसरचितपत्रावलिभि लाब्कृितौ गाड़खिङ्गनपूव कपाश्व शयनवलायां चिकितौ च सर्दशौ खान्धदैयौ यस्य स । कुमुदवत् धवली दैछी यस्थ स । यत्र लुप्तीपमालद्धार । महत् प्रमाण द ध्य यस्य स । महापुरुषलघण करचरणादौ ध्यजवजाड्,श्रादिविज्ञ रुपैत । दिब्याक्कति खर्गीयमूगि । (द) खच्छति । खच्छवारिवत् निर्मलजलवत् धवलेन देशस्य प्रभाया वितानेन समन्तात् प्रसृतप्रभयेत्यथ दिशामनराणि चालयग्निव । श्रम लुप्तोपमासड़ौर्णा क्रियोत्म चालडार । (ध) भामीदिनेति । किञ्च भामीटिना सौरभवता शरीरत दरता तुषारपटलेनेव हिमल्लष्टय व शिशिरण गौतलेन भतएव श्रौतज्वर जनयतेव कन्परोमाञ्चकारित्वादिति भाव भन्वृतशौकरनिकरवर्ष ण सुधाविन्दुसमूह द्वश्या अनुलिन्यन्। दिगन्तराणेति सम्वन्ध । भत्र क्रिथीत्यो चाखौतोपभयी'म थी निरपेक्षतया सद्धष्टि । (न) गीशौष ति । गीशौर्षाकारै मलय कर्देशे जातत्वादूगांशौष तटाख्यम् भतिसुरभि यच्चन्दन तस्य रसच्छटामि द्र वच्छुरण रासिचत्रिव दिगन्तराषोति सम्बन्ध प्रभाप्रसरणादिति भाव । अत्र क्रियौत्न चाजडार । (प) ऐरैति । ऐरावतस्य इस्तिन करवत् शृण्ड़ावत् पौवराभ्यां स्थ खाभ्याम् ऋणाखवद्धवखा भङ्ग,ख्यो योतभ्याम् तथा भतिशैतलस्प्रभांग्याँ बाहुभ्याम् उपरत मृत त पुण्ड्रीकम् उत्विपन् उत्तालयन्। अत्र लुीपमयो परस्प्ररनिरपेक्षतया सस्वष्टि । (फ) दुन्दुमीति । दुन्दुभिनादवद्वगीर्रण खर्रण कण्ट्रध्वनिना । भनेन स्वतपुण्ड्रौकेय। अत्र लुीपमा श्रौतीपमया पूव वत् ससृष्टि । পরিমাণে ছিল , এই সকল কারণে র্তাহীর আকৃতিট স্বৰ্গীয় বলিয়া বোধ হইতেছিল নিৰ্ম্মল জলের স্থায় শুভ্রবর্ণ দেহপ্রভাদ্বারা তিনি যেন দিগ দিগন্তব প্রক্ষালন করিতেছিলেন তুষারবুটির স্থায় শীতল ও স্বগন্ধ দেহ হইতে নি স্থত অমৃতবিন্দুধর্ষণদ্বারা শীতজর জন্মাইয়াই যেন সকল দিক লিপ্ত করিতেছিলেন এব গোশীর্ষনামক চন্দনরসনিক্ষেপেই যেন সকল দিক সিক্ত করিতেছিলেন এব, তাহার সেই বাহুযুগল ঐবাবত হস্তীর শুণ্ডের স্থায় স্থল ও অত্যন্ত শীতস্পর্শ ছিল এব তাহার অজুলিসমূহও মৃণালের স্থায় ধবলবৰ্ণ ছিল। (१) भवतयौकरवष ण । (९) श्रौतलस्प्रभाँभ्यां । (२) दुन्दुभिगगभौरैच । (४) त्याज्या । (५) झचित् भाद्वत इति नाति ।