পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथायाँ महाश्र्खताद्वत्तान्तीपस हार । తిలీ जर्जर खर चय चामेण (१) कण्ठेन तस्मिन्नेव सरस्तीरे तरलिकाद्दितोया चपा चपितवती (स) । प्रत्यषसि तूत्थाय तस्मिञ्च व सखि स्नात्वा झतनिश्चया, तत्ौत्या तमेव कमण्डलुमादाय तान्धव च वल्कलानि तामेवाच्त्रमान्ना ग्य्ह्रोत्वा, बुङ्घा नि.सारता स सारस्य, ज्ञात्वा च मन्दपुण्यतामात्मन , (२) निरूप्य चाप्रतीकारदारुणता व्यसनोपनिपातानाम्, श्राकलय्य दुनि वारता शोकस्य, दृष्ट्वा च निष्ठरता दवस्य, चिन्तयित्वा चातिबचुलदु खता स्नं ह्रस्य, भावयित्वा चानित्यता सव भावानाम अवधाथै चाकाण्डभङ्ग रता सर्वसुखानाम अविगणय तातमम्वाञ्च, परित्यज्य सह्र परिजनेन सकल (३) बन्धुवर्गम निवत्तय विषयसुखेभ्यो मन , स यग्यो द्रियाणि, ग्टर्होतब्रह्मचर्या देव त्रे लोक्यनाथमनाथशारणम (४) इम शरणाथिनो स्थाणमाधिता (५) (ह्र) । मथौ मव बलैौवक्षष्टजनक्षत्वात् । दु रवमथौमिव स्रव व एव दु स्वानुभवात् । नरकमर्थैौमिव कष्टवातत्यात् । यग्रिमयौभिव सवत सन्तापजनक वात् । चपा राविम् चपितवती अतिवाहितवती । अत्र प्रथमा थार्थीपमा हितीया च कयङ गतीपमा सव व्र व्याप्ताथ मयz प्रत्ययाञ्च चतस्र एव क्रियात्प्रेचा इत्य तासां निद्यो निरपेचतया লঙ্কতি । (ह) प्रत्यषसैौति । क्कतनिश्वया शिवैोपासनायामिति शैष । तझिन पुण्डरीके था औति स्त्र हस्तया हेतना । व्यसनीपनिपातान विपदुपखितौनाम् अप्रतीकार्रण प्रतिविधानास नथ न दारुणता ताम् निरूप्य निर्णेय । भाकलथ्य विविच्य । अतिबहुलान्य व दु ग्वानि थभिन तस्य भावस्ताम् । संव भावानाम् आत्मादिभिव्रसव पदार्थानाम् । अकाण्ड घसमयै भङ्ग रर्ता नश्वरत्वम् । दृद्रियाणि चञ्चराटीनि सयग्य ग्रुखविषयैग्यी निरुध्य । अनाथान भरण रक्षकम् । खाण शिवम् । शरणाथि नौ र दकप्राथि नौ । سعی ماهی معیر ধূলিক Iায় ধূসরবর্ণ এব অশ্রুঞ্জলসিক্ত গণ্ডযুগলে সংলগ্ন হষ্টয়া মুখমণ্ডল আবৃত করিল এবং BB BB BBB BBB B DB BB BBS BB BB B BB DDD BBSBB BBBB BB কেবল তরলিকার সহিত সেই সরোবরেব তীবেই কালবাত্রির তুল্য ও সহস্ৰ বৎসরেব চায় দীর্ঘ সেই বাত্রিট অতিবাহিত কবিলাম তখন সেই রাত্রিটা যেন যাতনাময়ী দু খময়ী নরকময়ী ও অগ্নিময়ীক ন্যায় বোধ হইতেছিল। (হ) প্রভাতে গাত্ৰোখান কবিয়া সেই সারাবরেই স্নান করিয়া শিলের আরাধনায় কৃতনিশ্চয় হইয়া পুণ্ডবীকের প্রতি প্রণয়ণ ত সেই বমণ্ডলুট সেই বাকল কয়থানি ও সেই জপের মালা ছড়া লইয়া স সাবের অসালতা বুঝিতে পাবিয়া নিজের পুণ্য স্বল্প জানিয় প্রতিবিধান কবিতে না পারায় উপস্থিত হঠবার সময়ের বিপদ বড়ষ্ট ভয়ঙ্কব-ইহা নিশ্চয় বুঝিয়া চেষ্টা করিয়া শোকের বৃিত্তি কবা যায় ন—শহী বিবেচনা কবিয বিধাতার নির্ভূত। দেখিয়া (१) चामचामेण। (२) मनस । (३) परिजनेन मनसा सका । (४) नाथ शरणम् । (५) आश्रितवत्यखिा । ७३