পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৭৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

খুবই कादडबरी पूर्वभागे श्रविद्दष्जनाचरित एष मार्गं , सीइविलसितमेतत्, प्रज्ञानपद्धतिरियम्, रभसाचरितमिदम, तुद्रदृष्टिरेषा, अतिप्रमादीऽयम, मौख्य'ख्वलितमिदम, यदुपरत पितरेि भ्त्रातरि सुहृदि भक्तिरि वा प्राणा परित्यज्यन्तं, खयश्च व जघ्हति न परित्याज्या (ज) । प्रत्र हि विचार्ययमाणे खाद्य एव प्रागपरित्यागोऽयम् प्रसह्य शोकवेदनाप्रतीकारत्वादात्मन । उपरतस्य तु न कमपि गुणमावहति (भी) । न तावत्तस्याय प्रत्य्,ज्जीवनोपाय , न धश्झपिचयक्ारणम, न शुभलोकोोपाजनहेतु न निरयपातप्रर्तीकार , न दशानोपाय , न परस्यरसमागमनिमित्तम (अ) । अन्यामेव वचनान्नुमरणमक्कत्वा कि नामपक्कतामत्थाछ यदत टति । अनुमरण नाम यदैतत् काभिक्षित स्त्रीभि क्रियत इति एष । रभस्राचरित छ्ठकारित्वम् धlaवचकत्वमिति यावत् । एषा धनुमरणविषया प्रति चद्रदृष्टि भसारबुतीनां बुद्धि । भतिप्रमाद भतौवानवधानता मौग्य ण मूख तया रुवलित कत व्यध श । उपरत मृते । प्राणा खयश्च'न जइति न परित्यजन्ति तत्र तं न परित्याज्या इत्यथ ।। षत्र जह्रिति परित्याज्या इति भिन्नप्रक्ाति प्रक्रमाटूभप्रप्रक्रमता र्दोष स व परि यजति न परित्याज्य कृति पाठेन समाधेय । तथा च- मृते भत्तरि ब्रह्मचथ्य तटन्वारीइण वा इति सृतौ ब्रह्म र्यमव मुख्य कख्य तन्शतावव तृ तदन्वारोहणम् अतएव मुख्यगौणभाव बाँधनाय वाशब्दप्रोग उतान्जिरोवचने तु रोचनार्था फलन्नु'तरिति वल्लुराण्य । (झो भत्र त । इि तथाष्ट्रि । अवानुमरण विचार्यमाग सति श्रय प्राणपरित्याग खाथ एव खनिमित्त एव इत्यवधांयॆत * त शॆष । कुत द्वयाघ्ह भ्रवह्य तेि । चात्मन स्वस्य षस्रध्द्य गीतििवं नाधा प्रतिक्रिथते चनेनेति प्रaौकारतस्य भावस्तस्मात् प्रतिबिधानच्हतुर्वाग् भवन्सु प्राग्ग्रूषु तद्द द्नानुभवास्रग्भवादिति भाव । तु किन्तु उपरतस्य स्वतस्य जनस्य कम प गुणमुपकार नावदृति न जनयति अय प्राणपरित्याग इति सम्वन्ध । (अ) गुण नावहतौयुतामेव विद्वरावब्राह न तावदिति । भय प्राणपरित्याग तस्य मृतस्य न तावत् प्रयुज्जौनगौ प्राय इत्थ सव बान्वय । धोपचयकारण धन्मल्ल ड्र हेतु । शुभलोकस्य ब्रह्मणीकाद थज गह्रतु प्राप्तिकारणम् । निरयपातप्रतौकारी नरकगमनप्रतिविधानइतु । दशनपाय साक्षात्कारकारणम् । न वा परअर समागमनिमित्तम्। श्रतएव न कमपि गुणमावहतौति भाव ! (ट) प्राणपरित्यागस्थ विसदृशमेव फल त्शयितुसtइ भन्यामिति । असौ अवशों मृतत्वात् पराधौनी जौव S kBB BB BBBB BB BB BB SBB BBBBB BBB BBB BBS BBB BBB BB KDS BBSBBS B BBBB KS B BB BBBB BBBBB BB BBBBBS BBBBBB BBB BBB BBBBBB BB gggBBB BBBDD DuS GB BBS ভ্ৰাত সুহৃদ বা ভৰ্ত্তার মৃত্যু হইলে f । জও পাণ প বতা গ বাবে প্রাণ যদি নিজেই পবি ৩্যাগ না ব ব তবে তাহীকে পরিত্যাগ করা উচিত নহে। (ঝ) এ বিষয় বিচ ব করিয়া দেখি ল বুঝা যাধ যে শোকে এই প্রাণত্যাগ স্বার্থেব জন্তই করিয়া থাকে , কাবণ প্রাণ ত্যাগ কৰিলে নিজের অসহ েবি েদনর প্রতীক।ব হয় , কিন্তু ইহাতে মৃত ব্যক্তির কোনই উপকার ওন্ময় না । (ঞ) এক প্রাণত্যাগ মুত ব্যক্তির পুনপায় জীবন পাইবার উপায় হে ধৰ্ম্মবৃদ্ধির কারণ নহে কোন উৎকৃষ্ট লেক লাভ করিবার হেতু নহে নরকে গম নব নিবারক নহে মৃত ব্যক্তির সহিত সাক্ষাৎ করিবাব উপায় নহে এবং পরস্পর মি নের কারণও নহে।