পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৮১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५८४ कादृश्बरो पूर्वभागे पाण्डौ किमिन्दममुनि (१) शापानलेन्धनतामुपगतेsप्यपरित्यज्ञजीविताम् (ढ) । उत्तराञ्च विराटदुडितर बाला बालशगिनीव नयनानन्दहेतो (२) विनयवति विक्ान्तं च पञ्चत्वममिमन्यावुपगतेऽपि (२) ध्तदेहाम् (ण) । दु शाखाश्च (४) धृतराष्ट्रदुहितर भ्राष्टशतोत्सङ्गलालितामतिमनोहरे हर वर प्रदान वडितमहिन्त्रि सिन्धुराजे जयद्रथ (५) अजुनेन तीक्ान्तरमुपनीतऽप्यक्तप्राणपरित्यागाम् (त) । धारवैनित्याशय शूरसेनस्य राजष सुताम् न पुनय ख कस्यचितुच्छ्रय सुतां येन पिढवटविनौततया औवन धारये दित्याशय पृथ कुन्तीख अर । अत्र शापे भनलखारोप पाण्डविन्धनलारीपे निमित्तमिति परम्परितरुपक पूववत परिकरधानयोरङ्गाङ्गिमावैन सङ्घर । पुरा किल किनिन्दन नाम मुनिस् गरूप दधानी स्वगीभिव ने रममाण पाण्डुना मगयाकारिण अरैण ताडितस्त शशाप-यत्व मानेव रममाण निइतवान अतएवमपि रममाण एव मरिष्थसी ति । अध कदाचिदसौ पाखुर्माद्री रमयद्रव तच्छापप्रभावान्ममार माद्री तु तमनुसृतवती कुन्तौ तु जीवनी युधिष्ठिरादोन पालयामासैति महाभारतादिपव वार्ता । (ण) अथ प्रौढाभ्यां रतिकुन्तौभ्यां सह बालकाया मे तुलना नोपपद्यत इत्याह उत्तरामिति । बालशशिनौव नवादितचन्द्र इव नयनानन्दईतौ भतएव प्रियतम इत्याशय विनयवति न पुनरुड़तस्वमावे येन विरागात् देह धारयदित्यभिप्राय तथा विक्रान्त विक्रमशालिनि न पुनदु ब ले येनावज्ञया दैइ रवेदिति भाव भभिमन्यौ पत्यौ पञ्चत्वमुपगतेऽपि धृतलेइाम् बाला त्वत्सदृशौमपूण कामपिपासामिति भाव विराटस्य राजर्ष दुहितर न पुनरवि नौतख दुइतर वैनाविनयाइँ रु धारपढिन्याशय उत्तराञ्च चार । अव पूर्णपमापरिकरयोरङ्गाङ्गिंभावन सद्भर । (त) अथ तथापि माट्टर्शौ बान्धवाटरियौ सतौट्टशी हतभागा काविदपरा दृष्टा श्रुता वा किमित्याइ दु शला मिति । हरस्य ग्रिवस्य वरप्रटानेन वञ्जि ती महिमा यस्य तझिन अतएव विशेषऔतिभाजने ननु १च्छ यैनावज्ञया प्राणधारण खादिति भाव थतिमनाइरे न तु करुपे येन विरागात् प्राणान धारयेदित्याशय सिन्धुराजे न तु स्रामान्द्यमानं येन तुच्छताश्राधात् प्राणधारणमृपपद्यते यभिप्राश्च जयद्रथे षजु नेन लोकान्तरमुपनौनॆऽपि धक्त प्राणपरित्यागाम् श्व ढशतख ३थ्र्योधनादैरुत्सङ्ग पु क्रीडेपु लालिताम् भवादृशैमेव बान्धवादगौिमिति भाव धृतराष्ट्रस्य दुहितरम् न तु यस्व कस्यf तुच्छ्य दुहितर यनाशिष्टतया प्राणान् धारयेदिति भाव दु शखाच तदग्व्यामवलाश्व खर । अत्र पेि प रक्षराल्ड्ार । अङ्गो । एतेन युक्तिपूण सन्दभनिचयैन इदानोनिव त नौ सह्रमरगादिविधि कवेरपि गाभिमत भासौदिति प्रतीयते । পৃথিবীব কব গ্রহণ করিতেন ও পরম সুন্দর ছিলো নিজের পতি সেই মহারাজ পণ্ডু কিমিনাম মুনির শাপানলে দগ্ধ হলেও বৃষ্ণিকুলোৎপন্ন শূরসেনের কথা কুষ্ঠদেবী জীবন পরিত্যাগ করেন নাই (ণ) এবং নবেদিত চন্দ্রের ন্যায় নয়নের আনন্দজনক বিনীতশ্বভাব ও বিক্রমশালী অভিমন্ত্র্য যুদ্ধে নিহত হইলেও বিরাটরাজকন্যা বাণিক উত্তরাও শরীর ধারণই করিযাছিলেন। (ত) মহাদেবের বরদানে র্যাহার মাহাত্ম্য বঞ্চিত করিয়াছিল এবং (१) किन्दममुनि । (२) अननयनानन्दहेतौ । (२) भागतेऽपि । (४) दु भस्याच्च । (५) क्वचित् जयद्रथे इति पाठी न दृश्यते ।