পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३८ कादम्वरी पूब भाग दृष्ट्रा च ता () समुपजात-(२) विस्त्रयस्थाभूह्मनप्ति मह्रोपर्त -"अन्ची । विधातुरस्थाने रुप (३) निष्यादनप्रयत्न । तथाहि, यदि नामेियमात्मरूपीपहसिताशेषरूपसम्यदुतपादिता, किमथमपगत स्यश-सभोग सुखे छात कुले जन्म (४) ’ (म) । मन्य च ‘मातङ्ग जाति स्यशदोष भयादस्पृशतेयमुत्पादिता ( ) प्रजापतिना, अन्यथा कशमियमल्लिष्टता लावण्यस्य । नहि (६) करतल-स्यश क्ल शिताना मवयवानामीदृशी भवति कान्ति (यं) ।। सवथा धिग्रविधातारम () अमट्टशासयोगकारिणम । अतिमनोहराक्कति (८) रपि क्रतूरजातितय। ( ) येनेयमसुरश्रीरिव सतत निन्दित सुरता रम पीयाऽप्य छेजयति' दूति (र) । --~ * ASMeASAM MAAASAAAS یہ مجسمہ یہ عے ہمی مجمہ محمیہ" پیسہہ (म) भचिरैति । यदिरम् उपरूढ जात यौवन यस्यास्ताम् । अतिशयेन बाहुख्धन रूप सौन्दर्य यस्या सा ताइशौ अछ तय स्यास्ताम् । थझे । परमचमत्कारिएपि वण नेयमनुपयोगितया खखिय चण्ड़ालकन्यकेव विरतिमावन्नतौति रसिक रालोचनीयम् । (म) दृईति । मनसि द्वतिरभूदित्यथ । तामेव मनीद्वत्तिमाइ अद्दी दृति । बखाने अपात्रे । थाम कपेण खकौयसौन्दथ्यो रण उपइसिता तिरस्क्कता श्रीधा समस्ता ख्पसग्यत् सौन्दर्यसमडिय या सा तथीता द्वय कन्या । भपगते दूरौभूते स्प्रश सभोगसूखे यखात् तादृशे कुले चण्ड़ालव शे जन्म क्लनम् अस्या उत्पतिविहिता । तथा च यथा परमरूपसम्पहिहिता तथा उच्चव शे जन्झविधानमप्युचितमासौदिति भाव । (य) मन्य इति । चस्य शता धस्या देहस्यशू मकुव ता प्रजापतिना विधात्रा इय चण्ड़ाखकन्या सत्पादिता मरौच्यादिदैवषि वत् केवलमन सड़ल्प न निर्मिता इत्यइ मन्थ इत्यथ । भव क्रियीत्म चालड़ार मन्थ इनि च तदाचकम् । भन्थद्या स्पण इयमौदृशौ लावण्यस्य सौन्दर्यस्य भक्लिष्टता अचतता कथ स्यात् कथमपि नेत्यथ । तदैव प्रतिपादयति मईौति । कान्ति कमनौथता गहि भवति धाममृन्मयपाब्रादाविव शुषता स्यादिति भाव । (र) सव थेति । असइणयोश्विरमित्रा धकरणत्र्वन परस्यरविरुङ्गर्योषण्डालत्व परमसौन्दर्यर्थी स योगम् (ম) তাহাকে দেখিয়া রাজার বিস্ময় জন্মিল এর তিনি মনে মনে ভাবিতে লাগিলেন— “কি আ চৰ্য্য । বিধাতা অপাত্রে সৌন্দর্ঘ্য নিৰ্ম্মাণেব যত্ন করিয়াছেন। কারণ, ইহার রূপের নিকট জগতের সমস্ত রূপসম্পদ তিরস্কৃত হইতেছে সুতরা বিধাত যদি ইহাকে এইরূপ করিয়াই স্মৃষ্টি কবিলেন তবে স্পর্শ ও সম্ভোগসুখবর্জিত চণ্ডালবংশে স্বষ্টি করিলেন কেন ? (ঘ) আমি মনে করি— বিধাত চগুলজাতি স্পর্শদোষের লয়ে স্পর্শ না করিয়াই ইহাকে স্বষ্টি করিয়াছেন , ন হইলে ইহার লাবণ্যের এইরূপ অক্ষুণ্ণতা থাকিবে কেন ? কারণ করম্পর্শ পীড়িত অঙ্গসমূহের এই জাতীয় কমনীয়তা হয় না। (१) द्वष्टा च ताम् इति पाठ क्लचित्राति ! (२) जात । (२) सौन्दर्यं । (४) चखा जन्म । (५) मनसीत्पादिता । (६) तथाड़ि । (७) विग थिग विधातारम्। (८) मनीन्चरा ! (ং) ,বঙ্গালি ।