পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৫৯২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथाया केयरकेण सह तरलिकाया प्रागमनम् । W ĉ. R उद्दइन्निव मुनिकुमारवधमहापातकम, दर्शयत्रिव चिरकालखउन दचशापानखदाइचिङ्गम् अविरलभसाङ्ग रागधवल छष्णमृगाजिन (१) प्राष्ठतार्छौं वामस्तन इवाम्बिकाया , धूर्जटिजटामण्डलचूडामणिभगवानुदगातारकाराज (भ) । क्रमेण चीदुगते गगनमहापयोधिपुलिने सप्तलोकनिद्रामङ्गलकलसे कुसुदबान्धवे विघटितकुमुदवने धवलितदशदिशि शङ्खशखते खतातपत्रायमाणे (२) मानिनौमानशत्रौ (२) शुचिशोचिषि (४) शशाइमण्डले, (म) शशिकरकलापकलितासु(५) जटामखलरुपा या चुडा तखा मणि । एतेन माहात्माणालिलमख सूचितम्। भगवान् तरकाराजवन्द्र लाञ्छ्नच्छ्लेग क्रीड़स्ह्यसृगाद्धव्याजेन शीकानलेन दग्ध मध्यमभ्यन्तर यस्य तत्तादृश महाश्व ताया ट्रदय विज्ज्वय ब्रिव अनुकुव त्रिव खाञ्छनचक्कलेन मुनिकुमारस्य पुण्डरीकस्य वधी मदनसहायभावन हत्यव महापातक तत् उदछ त्रिव वद्यसि धारयत्रिव मालिन्य ध्यास्त्रि पापे इत्यादिकविसमयप्रसिङ्गे महापातकस्य मालिन्चवण नेति बीध्यम् । तथा लाञ्क्कनच्छुलेन चिरकाललग्न दवश्ापानलेन यौ दाहस्तस्य विक्ल दश्य व्रव लीकानिति शैष चविरलैन घजेन भद्मन व भङ्गरागेण धवख ईत तथा क्वणदगख क्लणसारस्य अजिनेन चर्मणा प्राद्वतम् धाच्छादितम् अञ्च यस्य स ताइश चन्द्रस्य कीि शुधत्वादपराश च कलढमालिन्यात्तत्साग्यप्रतिपादनाथ मिद विशंषणइयम् । अबिकाया पाव त्या वामन्तन इव उदगात् । पाव त्या भईनारौश्वरकाले द चणतनस्य गिवदै हान्तर्भावेनादशनात् वामष्तन इति खरूपमात्रमुक्ताम् । धत्र प्रथमतिश्च सापङ्गवा क्रियीत् च परा च श्रौतोपमा यासां मिथो निरपेचतया संसृष्टि । पुरा किल चन्द्र भश्विन्यादिसप्तवि शतिदचकन्या परिणौय तासु च रोहिणामेष बड़भावी बभूव । यदा तु ृतरावामनु५lधाइंदण सर्वास्वव समरागो भक्षितुमुपदिष्टोऽपि चन्द्रस्तथा न चक्ार तदा तु त्व धनिरीगैौ भव ति दचप्त शशाप इति पद्मपुराणवार्ता । (म क्रमेणति । किञ्च गगनमेव महापयोधि थसौनखच्छनौलत्वसाम्यान्प्रइासमुद्रस्तस्य पुलिन गृधत्व साम्यातीयीत्थितवालुकामयदैशस्तसिान । भत्र परम्परितरूपकमलद्धार । सप्तानां लोकानां भूरादौनां निद्रार्थी मङ्गलकलसो निद्रामन्त्रलकलसस्तत्खरुपे निद्राकालीनावरह्यो त् शुधत्वाद खत्वायोति भाव । भत्र निरङ्ग केवल रूपकमलदार । कुमुदानां बान्धवे उत्फुल्लताविधानाइन्धुभूते । विघटित विकसित कुमुटवन येन तविान् । अत्र कुमु°शब्दस्य हिरु पादानात् पुनरुज्ञताद्दीष स च विघटिततइन इति पाठन समाधेय । धवलिता ज्धीत्स्त्रया शुभौक्कता दश दिी येन तझिन्। शुक्लवत् ब्रैते दृति लुप्तीपमा । श्रेतातपत्रवदाचरतौति श्रेतातपत्रायमाच কলঙ্কচ্ছলে শোকানলদগ্ধ মহাশ্বেতার হৃদয়েরই যেন অমুকরণ করিতেছিলেন মুনিকুমার হত্যার মহাপাতকই যেন ধাবণ করিতেছিলেন এব দক্ষের শাপানলে যে দগ্ধ হইয়াছিলেন চিরকালসংলগ্ন সেই চিহ্নই যেন দেখাইতেছিলেন এব ঘনভন্মলেপনে শুভ্রবর্ণ ও কৃষ্ণসারের চৰ্ম্মে অৰ্দ্ধ আবৃত পাৰ্ব্বতীর বাম স্তনটীর ন্যায় বিবাজ করিতেছিলেন। (ম) তাহার পর আকাশরুপ মহাসমুদ্রেব পুলিনস্বরূপ ভূপ্রভৃতি সপ্ত লোকের মাঙ্গলিক নিদ্রাকলসম্বরূপ কুমুদগণেব বন্ধু শঙ্খের ন্যায় শুভ্রবর্ণ ও মানিনীগণের মানভঙ্গকারী শুভ্ৰকিরণ চন্দ্রমণ্ডল কুমুদ বন প্রকাশ করিয়া দশদিক্‌ শুভ্রবর্ণ করিয়া এব শ্বেতচ্ছত্রের ন্যায়ু শোভিত ASA SSASAS SSAS (१) स्वगाजिन । (२) श्व तिमानभातन्वति । (३) मानदस्यो । (४) छचिदय पाठी नाति । (५) प्रणिकरकलितासु ।