পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬০৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

& 24 कादब्बरो पूवभागे अह्रोतुमेकत्र ब्रेलोक्यस्त्रेणमिब सग्टहोतम्, (१) (व) अपुरुषमिव सर्गान्तरम्, (ग) अङ्गनाद्दीपमिवापूर्वासुतपत्रम, (ष) पञ्चममिव नारीयुगावतारम्, (स) अपरमिव पुरुषद्देषिप्रजापतिनिर्याणम्, (ड) अनेक कख्य करूपनार्थ मुत्पादा खापित मिवाङ्गनाकोोषम्, (२)(च) अतिविस्तारिणा युवतिजनलावण्खप्रभापूरेय ज्ञावित दिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रॉकुवतेव भुवनान्तराल बहुख-(२) प्रभावर्षिणा मरकतमणिमयेन सर्वात परिगततया तेजोमयमिव चन्द्रमण्डल (श) षत्वमिति । षसख्य'धानि संख्यातृमशक्वानि नारीणाf शतसहस्राणि शिश्वाणि रु, सम्बाध खंौष व्याप्तम्। इदच्च अञ्चनाकीषमित्यन्त यावत् प्रत्यकविशेषण प्रत्येव छैतुरिति बोध्यम् । तथा च अतएव स्रोमथ मषर औवलीकमिव । भव जात्युन्मेघाखडार । (व) इयतामिति । इयतां यहौतुम् एतावत्यी नार्थ इति सख्यां शातु विधिना एकत्र सग्टशैतनानीत बेंजीक्यख त्रिभुवनख खण खौसमूहभिव । जात्युत्ग्रेचा। (ग्) चपुरुषमिति । चपुरुष वर्गान्तरमिव पुरुषबलि तामश्च विघ्व खटिमिव । षत्र क्रिार्थीत्वचा । (घ) अन्ननेति । अपूर्व नतनमुत्पत्रम् अङ्गनान स्त्रीण द्वीपभिव । जाखुत्ग्रेचा। (च) पश्चिममिति । पश्चिम नारौयुगावतारमिव । चत्वार सत्याद्दियुगावतारातु चन्ति व तििन्त्ववौ नारौमय तत्पञ्चम वि प्रतौति इति भाव । षत्र क्रिय़ीत्प्र चा । (इ) अपरमिति । अपरमन्वत् पुरुषईषिण प्रजापतेवि धातुनिर्माण सृष्टिमिक् । अब्रापि क्रियौत्य चा । पुरुषद्देविपदैन केवलस्त्रीनिर्माणमेव सूचितम् । (घ) अनेकेति । अनेककल्पषु कख्यनाथ स्त्रीजातिसृछ्यथम् उत्पाद विविना निर्चाय खापितम् थङ्गना कोष स्त्रौभाण्डागारमिव । भव जात्युत्म घा । (क) प्रतीति । अतिविस्तारिणा प्रतिष्ठहता प्रावितानि व्याप्तानि दिगन्तराणि येन तेन यतएव चन्द्रतरस विसरेण पौय षबितानेन करणेन दिवसं सिञ्चतेव तथा अमृतरसविसरैराव भुवनान्तरालमाद्राँकुव तेव स्थितेन युवतिजनानां लावण्यस्य य प्रभापूर क्षान्तृिप्रष॥हितं न क्षत्रं तचां षष्ठुखप्रभाषषि ग्रा मरकतमणिमयॆन भूषणंगं च কাপুরের অভ্যরদেশ দেখিতে পাইলেন। (গ) দেখিলেন—সেই কষ্ঠাপুর লক্ষ লক্ষ রমণীগণে পরিপূর্ণ রহিন্ধছে , তাহাতে স্ত্রীময় আর একটা জীবলোকের স্তায় বোধ হইতে লাগিল , (ব) ত্রিভুবনে কত স্ত্রীলোক আছে তাহীর সখ্য জানিবার জন্য বিধাতা যেন ত্রিভুরনের সমস্ত স্ত্রীলোক একত্র স গ্রহ কবিয়াছিলেন (শ) পুরুষবজ্জিত আর একটা স্বষ্টি বলিয়া বোধ হইতে লাগিল (ষ) স্ত্রীলোকময় নূতন আর একটা দ্বীপ যেন উৎপন্ন হইয়াছিল (স) পঞ্চম নাবীযুগ যেন অবতীর্ণ হইয়াছিল (হ) পুরুষবিদ্বেষী বিধাতার DD BB BB BS BBB BD DBBBBSDS DBBS BBD D BBB BBS BBBB BBB BB BBBB BB BBB B BBB BBBB BBBS BBB BB সেখানে রাখিয়া দিয়াছিলেন (ক) যুর তগণের লাবণ্যকস্তির বিস্তৃত প্রবাহ দিগ দিগন্তর প্লাবিত করিয়া অমৃতরসের ধারাতেই যেন দিনটাকে সিক্ত করিতেছিল এব জগতের (१) सष्ठतम् । (२) कोशम् । (९) पड़ख ।