পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬১৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वाद्यायाँ कादम्वरीवण ना । ६१e. कुट्टिमेषु नागरिवापक्लियमाणाम उपान्त च रत्नभित्तिषु दिव पार्खरिव पृथक् पृथक् (१) नोयमानाम् उपरि मणिमण्डपेष्वमरेरिवोत्क्षिप्यमाणाम्, (क) ह्रदयमिव प्रवेणिता महामणिरतगर्भ , आपोतामिव भवनदपग , अर्धोमुखेन ब्रेीमण्डप मध्योत्कीर्णन विद्याधरलोकेन गगनतलभिवारोप्यमाणाम, (ख) चित्रककैच्छ्से नावलीकनकुतूहलसम्य्,श्नितेन त्रिभुवननव परिवताम, (ग) भूषष रव प्रन्टश्शिखि शत चित्र चन्द्रकैण भवनेनापि कौतुकोोत्पादितलोचनसहस्रोणेव दृश्ख AAAAAASAAAA AAAA AAAAA --سمہمی۔ مہا۔بی۔ سمتیہ-سیح* (क) निपतितेति । भधश्तान्भणिकुट्टिमेषु निपतितप्रतिविस्वतया ईतुना नागरधीभुवनवासिभि सपॅरधप्ता इपहियमाषमिव । एतेन सौन्दर्घ्यातिश्चाद्वा नागालामयावन्ति सूक्षिता । शिख उपात समौपे रवभितिषु निपतितप्रतिविश्वतया छैतुना दिकपाखरिम्द्रादिभिद अभिदि गधीश्वर पृथक पृथक नौयमानानिव समन्तादैव प्रतिविम्बपतजादिति भाव । एतेनास्यां दिकपालानामप्युजुरागी ध्वनित । उपरि मणिमण्डपेशु ऊद ख मखिमयच्छदि पु निपतितप्रतिविम्वतया हेतुना अमरै उत्चायमाणामिक उत्तीखय नीयमानानिव । एतेनाखा मभरायामपि भावावेशी द्योतित । अत्र प्रत्येकविशेषण एव क्रियीत्म घालदार । (ख) ष्ठदयमिति । मह्रिमणिस्तम्भ ऋद्ध्य प्रवद्भिश्तामिव तेष्वपि प्रतिविश्वपतनादित्याशय । भवलद्पथ' भितिलग्नमुकुरी थापौतां गलाध छतामिव तेष्वपि प्रतिविस्वपतनादिति भाव । तथा भधोमुखेन श्रौमण्डपस्य मध्य इनिधि उत्कौण न मणिशिखां निस्तच्य निर्मितेन विद्याधरलीकेन विद्याधरपुतलिकामि गगनतख मारोप्यमाणामिव तेष्वपि प्रतिविण्वपतनादित्यभिप्राय । एतेनाचेतनानामपि भावावेशसूचनादखा सौन्दर्य्यातिशय सूचित । धत्रापि प्रत्यकविशेषणे क्रियीत्प्र क्षा । (ग) चित्र ति । चित्रकर्कच्छलेन चित्रितमूतिब्याजेन भवलोकनकुतूहलात् कादग्वय्र्या एव दशनकौतुकात् सन्युच्चितेन सच्चातराशिभावेन त्रिभुवनेन विभुवनगतसकलपदाथे न परिद्वतामिव । भव सापज्ञवा क्रियीत्म वा । एतेण तत्र जानाविध चित्र तस्याश्च सौम्द्र्य्यातिशयी द्व्यज्यते । (ध) भूषणेति । भूषणानां रवेण प्रवृत नतनाय प्रद्वत यत् शिखिशत मथ रसमूहस्तस्य चित्रचन्द्रका विचित्र ഹന് സ --- --- عباس سیاسی ممبر۔۔۔۔ কাদম্বরীর প্রতিবিম্ব পড়িয়াছিল বলিয়া পাতালবাসী নাগগণই যেন তাহকে নীচের দিকে অপহরণ করিয়া লইয়া যাইতেছিল এবং নিকটবৰ্ত্তী মণিময় ভিত্তিতে র্তাহার প্রতিবিম্ব পড়িয়াছিল বলিয়া, ইন্দ্রাদি দিকৃপালগণই যেন তঁহাকে পৃথকৃ পৃথক ভাবে লইয়। যাইতে •ছিলেন উপরের মণিময় ছাদে প্রতিবিম্ব পড়িয়াছিল বলিং অন্তান্ত দেবগণই যেন তাহাকে তুলিয়া নিতেছিলেন। (খ) বৃহৎ বৃহৎ মণিময় স্তম্ভগুলি যেন কাদম্বরীকে হৃদয়ের ভিতরে প্রবেশ করাইয়াছিল গৃহের দর্পণগুলি যেন তাহাকে পান করিয়াছিল এবং ছাদে খোদিত অধোমুখ বিদ্যাধরমূর্তিগুলি যেন তাহকে আকাশে তুলিয়াছিল। (গ) চিতি প্রতিমূৰ্ত্তিচ্ছলে ত্রিভুবনই যেন দর্শন কৌতুকবশত পুঞ্জীভূত হইয় তাহাকে পরিবেষ্টন করিয়া রহিয়াছিল। (ঘ) অলঙ্কারের শব্দে বহুতর ময়ুর আসিয়া নৃত্য করিতেছিল, তাহাতে তাহদের বিচিত্র পুছদেশ সেখানে বিরাজ করিতেছিল স্থতা সেই ভ্রমণ্ডপও যেন কৌতুকবশত নিজের - - SSAS SSAS SSAS SSAS SSAS SSAS SSASAAA AAAASLLLSMSMMS (१) कृचित् पृथक पृथगिति नाति ।