পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬১৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६२० कादब्बरो पूर्वभागे मानाम्, (व) आत्मपरिजनेनाप दर्शनलोभादुपाजितदिव्यचन्नुषेवानिमित्रनयनेन निबएह्यमानाम्, (ड) लक्षणरपि रागाविष्ट रिवाधिष्ठितसर्वाङ्गीम्, (१) (च) अछतपुण्खमिव सुञ्चन्र्ती बाखभावम्, (छ) अदत्तामयि मन्झथावेश-परवोनेव ग्टद्यमाणा यौवनेन (ज) अविचलित-चरणराग-दीधितिभिरिव निर्गताभि अलप्त करसपाटलित-लावण्यजल वेणिकाभिरिव गलिताभि , निवसित (२) रतtशुवा-दशा-शिखाभिरिव (३) अवलब्बिताभि , पादाभरण-रक्षाशुलेखा-सन्देहदायिनोभि , अतिकोमलतया नखविवरेण वमन्तोभिरिव (४) रुधिरधारवर्ष -دریت- -----------م. -------می .vمی مجمہہمایہ“ .حمہہم मेचका यमिन् तेन भवनेनापि तेन श्रौभण्डपेनापि कौतुकेन कादश्वरौदशनकुतूहलेन उत्पादित खीचनसइस्र येन ताडमैनेव सता चन्द्रकायां लोचनसदृशत्वादिति भाव दृश्झमानामिव । क्रियीत्मचा । एतेन तस्या मयर सन्यनि सौन्दथ्र्यातिरैकश्व सूयते । (ख) थाल्नति ! थाह्मन परिजनेनापि तख्या एव दशनलीभात् उपाजि तानि तपसा खब्धानि दिब्यानि गिनिमेषत्वात् खर्गेयाशि चचषि येग तादृशैंनेव भनिमेषनयनेन सता निव ख मानां इस्वमागाम्। प्रब्रीपाठ्ण न क्रियीत्य चचात् क्रियीत्थेचा । अस्य सौन्दर्यातिशयश्व व्यव्यते । (च) खचच रिति । लचण रपि ध्वजवचादिभि शुभचिङ्गरपि रागाविष्ट रिव तस्यामासक्तिधत रिव सब्रि चथिडितानि सर्वाखसानि यस्याख्ताम् । क्रिथैोत्झैँचा । एतेन सव सुखचणसब्यत्ति सूचिता । (ख) धक्कतेति । न छात पुण्ा येन तनिव बाखभाव शशव मुखगो त्यजन्तौम् । अत्रामावाभिमानिनौ बिायीत्न बा । पुण्य विणाख्या झरौरयश्रऽपि न जायत इति ध्वनितम् । (ज) अदनानिति । चदतामपि पित्वादिभिरनपितामपि मनाथावेश्यपरवशनेव सता यौवनेन खयमेव ग्टद्य माचाम् । चत्र गुचीन्म चा । यौवनारभ्रष सूचित । (झ) चविचखितेति । चत्र टतौयावङ्गवचनान्तपदानि अङ्गखीभिरिति बच्यमाणस्य विशेषणानि । निगैताभि शरथरागादेवाविभूताभि चविचखिता निश्वखा चरणयी रागख रशिास्री या दौवितय किरणास्ताभिरिव स्थिताभि सद त्र रज्ञतासाम्यादिति भाव । धत्र जालुत्य चा । गखितामिश्रणयुगलादैव द्युताभि थलशकरसेन पाटखितम्। थारतीकृत यत् खावण्यमेव जख तख वेणिकाभिर्धाराभिरिव खिताभि । भत्र निरङ्गकैवलरूपकसडीग्र्या जात्युत्म चा। चवखविताभिख व्वमानाभि निवसित यत्रकाशक खीडितवख तख दशागिखाभिव शिकाग्र रिव । जालुत्ग्रेचा। पादाभरथानाँ वा रज्ञांशुनेिखा लोहितकिरणावलौ तस्या सन्देह श्वम ददतौति ताभि । चमत्र धान्तिमानखङ्कार । বহুতর নয়ন স্বষ্টি করির কাদম্বীকে দেখিতেছিল। (ঙ) নিজের পরিজনবর্গও দর্শনের লোভেই ধেন দিব্য চক্ষু লাভ করিয়া নিনিমেষ নয়নে তাহাকে দেখিতেছিল। (চ) সমস্ত শুভলক্ষণও রাগবিষ্ট হইয়াই যেন কাদম্বরীর সমস্ত অঙ্গে অধিষ্ঠান করিতেছিল। (ছ) শৈশবকাল পুণ্য করে নাই বলিয়াই যেন কাদম্ববী তাহকে পরিত্যাগ করিয়াছিলেন। (জ) BB D DBS DSDDBB DD DS BBBB gDDBBB BBD DDDD DD DDD র্তাহাকে গ্রহণ করিয়াছিল। (ঝ) কাদম্বর নিজচরণযুগগদ্বারা যেন প্রবালমণির রসের একটা নদী স্বষ্টি করিয়াছিলেন , কারণ সেই চরণযুগল ভূতলের নক্ষত্রসমূহের স্থায় নখের (१) सर्वाच्चाम् । (२) निव सित । (३) दयाििरव । (५) वष মিৰি।