পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬২১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६२४ कादब्वरो पूव भाग लतालोहिताभ्यामधराभ्यां रतावदातखच्छुकान्तिना च मदिरारसपूर्णमाणिकध शुतिसम्यटच्छविना कपोलयुगलेन रति परिवादिनी-रत्नकोण चारुणा नासाव शेन च विराजमानाम्, (न) गतिप्रसरनिरोधिश्रवणकोोपादिव किञ्चिदारज्ञापाङ्गीन निजसुखलझीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोक कक्त मुद्यताम् (प) उन्झदर्यौवनकुञ्जरमदराजिभ्यां मन शिखापङ्कलिखितेन च रागा विप्टन मणप्रथह्रदयेनेव वदनलग्नेन तिलकविन्दुना विदयोतितलखाटपट्टाम्, (फ) विराजमानामित्यन्वय । चत्र परयरितकपक जात्युत्ग्रेया लुप्तीपमा च तेषामङ्गाड़ि भावेन सदर । रत्नी च क्रोधरागौ इति कविसमयादलुरागसागरख रक्लत्व न ततरङ्गयोरपि रतीत्वमवगन्तव्यमिति तरङ्गाभ्यामित्यस्य रज्ञ विशेषणामावेऽपि न च,नपदत्वदोषावकाश । तथा रना च भवदाता गृधा च खच्छा च कान्तिय स तेन धतएव मदिरारसेन पूण यन्माणिक्यशतिसन्यूट मचिमयशु तापुट तइत् कवि कान्तिय ख तेन कपीखयुगलेन च विराज मानाम्। अत्र लुप्तीपमालदार ! तथा रते कामभार्याया या परिवादिनौ सप्ततगौविग्रिष्टा बौण्ा तखा रबकीणवत् मथिमयवादनदखवत् चारुणा मनोश्रेय मदनोद्दीपनातूचनाय रतिपरिवादिनौत्युक्तम् । नासाव शेन नासिका दख न च विराजमानाम् । अब्रापि झुप्तीपमालद्धार । (प) गतौति । गतिप्रसरनिरोधिनी ववषयी कोपादिव भातभनी गमनवगनिरीधजनिती य कण युगख प्रति क्रोधस्तखादिवेत्यथ किञ्चिदारतौ भपाङ्गौ प्रान्तभागौ यस्य तेन । भत्र हेतूत्मचाखडार तेन च खीचन युगलख कर्णान्तायतत्व व्यज्यते इत्यलडारेण वस्तुध्वनि । निज खसम्बन्धि यन्मुख तत्र था लकौ श्रीभैव श्रौ तखा निवासे दुग्धोदधिना चौरीदसागरेण । चत्र न्निष्टपरम्परितरूपकमखडार तेन च खीचनयोरेव मुख भीभाजनकत्व व्यज्यते । ईदृशेन खोचनयुगलेन जौवखीव लोचनमयमिव खदशनाय केवलनयनव्याप्तमिव कषु मुद्यताम् । भत्र क्रियीत्य चालडार तेन च। खोचनयुगलस्यातुखनौयसौन्दर्य व्यज्यते तथा लोचनपदस्य विरुपादानात् पुनरुज्ञतादीष स च लीचनमयनिवेत्यत्र तन्अयमिवति पाठेन समाघेय । (फ) उन्प्रर्दति । यौवनमेव कुञ्जरी दुनि वारवेगत्वादृगज इति बौवनकुन्नर उनादी यी यौवनकुछरशख मदराजिभ्यां दानजखरेखारुपाभ्यां ध लताभ्याम् । अत्र परम्परितरूपकमखडार । मन शिलाया खनाममसिडख धातुविशेषस्य पड् न द्रव्यं ष लिखितक्षित्रिततं ग रागाविष्ट न षगुरागान्वितेन मग्धश्य इदधॆशेष अयौगपद्माज ज्ञानानां तस्यागृत्वमिहेष्यते इति भाषापरिच्छदीत झ दयखाप विन्दुरूपत्वादिति भाव वदनलग्रेन तिखकविन्दूनां विद्यीतित उद्भासित खखाटपझे भाखफखक यखाताम् । यत्र जात्युत्य चालडार । ാ ു.ു ഘ് ി -് -ബ് .--പപ്പ് ുങ്ങു.- -l. ു.ു.--S. -ാ কদম্বরীর গগুৰুণলের শোভা, নিৰ্ম্মল ও শ্বেতরক্তমিশ্রিত ছিল , মুতরাং সেই গওযুগল, মন্তে পরিপূর্ণ মণিময় বিমুকের স্তায় দীপ্তি পাইতেছিল। আর কাদম্বরীর নাসিকাটা, ৰুক্তিদেবীর বীণাধন্ত্রের রত্নময় ছড়িটার স্থায় দেখা যাইতেছিল , সুতরা এই সকলে কাদম্বরী বিশেষ শোভা পাইতেছিলেন। (প) কাদম্বরীর নয়নযুগল, আরও দীর্ঘ হইবার নিমিত্ত বেগে গমন করিতেছিল কিন্তু কর্ণযুগলে সেই গমনবেগ রোধ করায় তাহদের প্রতি ক্রোধ বশতই ৰেন সেই নয়নযুগলের প্রান্তভাগ ঈষৎ মারক্তবর্ণ হইয়াছিল , আর সেই নয়নযুগল স্বকীয় মুখলক্ষ্মীর বাসস্থান ক্ষীরোদসমুদ্রস্বরূপ ছিল কাদম্বরী সেই নয়নযুগলদ্বারা সমস্ত জীৱলোককে যেন নয়নময় করিতে উদ্যত হইয়াছিলেন। (ক) কাদম্বরীর ভ্র দুইটী মদমত্ত حرمدعی ہممممم ...معمہ پیسہ ہمدم جیریAسب بہ* x