পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৩২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वज्ञथायाँ चन्द्रापीडदशने कादम्वय्यां भावावेश । ६३e बहुप्रकार (१) प्रियसखी । तदपूर्वादर्शनोऽयमिति विमुच्य खज्जाम्, अनुपजातपरिचय इत्युत्खज्य अविश्वक्षताम्, अविज्ञातगोल इलपराय शह्वान्, यथा मयि तथात्रापि वन्ति तव्यम् (२) (घ) । एष त मित्रञ्च बान्धवश्च परिजनश्व” इत्यावेदिति तया, चन्द्रापोड प्रणाममकरोत् (ङ) । झतप्रणामश्च त तदा कादम्बर्य्यास्तिथैग बिज़ीक्षयन्त्या स्रस्र चमतिदीर्घं लोचनापाङ्गभाग गच्छुतस्तारकस्य (३) श्रम सलिल लव विसर दूवानन्दवाष्य जलविन्दुनिकरी निपपात (च)। त्वरितमभिप्रखितस्य धूलिरिव सुधाधवला खिमतज्योत्स्त्रा विससार (छ) । सग्द्यान्धतामय हृदयरुचिरो जन प्रतिप्रणामेनैति SAMAS AeeMAAASA SAASAASSAAAAAAS AAAA S AAAAS میو برع۹ مریم ممی محمد ASAMSAS SSAS SSAS SSAAAASAASAASAASAASAAASSS SAAMeSeeSJAAAA (ध) कथितेति । भख कुमारस्य समौपे प्रियसखी त्वम् बइव प्रकारा यधिान् कर्मणि तद्यथा तथा कथिता वणि ता । भय कुमार थपूव नूतन दशन यख स तादृश इति कृत्वत्थ सव व्र योजना । न विद्यते विश्वक्षी विश्वाची धचिन् स तस्य मावताम् । षवापि षझिन् कुमारेऽपि वतितस्य त्वया यवच्च यम् संव गुषा वरस्वान्न तत्र दोष याशङ्खनौय इति भाव । (ङ) एष इति । मित्रश्च त्यादृिला स्रव ध वायमष पतित्वं न व्रणौथ भ्रति यज्धत । तया मझीश्वं तथा इति पूर्वौतविषयॆ षक्षिदिते सति । गन्धर्वाषां दृषयोनित्वं न तत्क्षन्चाधं क्षाद्वु” मानुषस्य चन्द्रापैौज़स्य जमखारी युब्धत एवंति बीध्यम् । (च) छतेति। तथा क्वतप्रणामञ्च < चन्द्रापौड़ सस्र इ सानुराग तिर्थ ६ विलोकयनया कादग्दथ्यां प्रतिदौध लोचनस्य अपाङ्गभाग प्रान्तर्दश्य गच्छुतस्तारकस्य ताराया श्रमस्तावदूगललेनापि थ खेदस्तस्य ये सजिख खवादाज्जनिता धर्मविन्दवष्तषां विसर समूह इव । अत्रोपमाखडार । कनौनिक यां नषत्र तारक तारकेति च । इति विश्व ! (झ) त्वरितनिति । अभिप्रयितख मुखवक्ष ना चन्द्रापौड प्रति चलितख छदयख कादश्वर्या मनस ്. പാ HAAA SAAAAASA SSASAS SSAS SSAS SSAS SSAS SSAS .یعه جمعی در ۹ م- میسی- بی هیم দিয়াছি , অতএব "ইহার সহিত এই প্রথম সাক্ষাৎ এই ধারণবশত যে লজ্জ হইতে পারে, তাহা ত্যাগ করিয়া পরিচয় হয় নাই বলিয়াই যে অবিশ্বাস আসিতে পারে তাহাও পরিত্যাগ করিয়া এবং অজ্ঞাতস্বভাব বলিয়া যে আশঙ্কা জন্মিতে পাবে, তাহাও না করিয়া তুমি আমার সঙ্গে যেরূপ ব্যবহার কর, ইহার সঙ্গেও সেহরূপ ব্যবহারই করিবে। (ঙ) ইণি তোমার BDDS BB BB BBBB BBBS BBBS BBBBBBS BB BB BBBB BBBB BBBBB নমস্কার করিলেন। (চ) তখন কাদম্বরী কটাক্ষপাত করিয়া স্নেহের সহিত চন্দ্রপীড়কে দেখিতে লাগিলেন, BBD DDDB BB BBB BBBB BBBBB DDD BBBB DDB BB BDD DDD পরিশ্রমবশ • ঘন্মবিন্দুসমূহের স্তায় আনন্দাশ্রুবিন্দুসমূহ পতিত হইতে লাগিল। (ছ) কাদম্বরীর হৃদয় চন্দ্রপী ডুর প্রতি দ্রুত প্রস্থান করিয়াছিল সুতরা সেই হৃদয়ে চরণধুলির স্থায় (१) बहुतर । (९) प्रवति तव्यम् । (३) चति `ौध खीचनायी अपाङ्गभाग गच्छतप्तारतारकस्य खीचनस्य थतिदौघ खोचनयीरपाङ्ग भागम् ।