পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

§ 8 काट्श्वरी। पूव भागे कख च समासजस्त्रानसमयो विसजितराजलोव क्षितिपतिराखानमण्डपा दुत्तख्यौ (ख) । घथ चलति मशेपतावन्धोब्थमतिरभस-सच्चन्तन-चालिताङ्गद-पत्रभङ्ग-मकरवोटि-पाटितानेकपटानाम्, (') आछेप-दोखायमान-कण्ठदाञ्जाम्, (२) अ सखलोज्ञसित-(३) कुइभ-पटवास-धुलि-पिञ्चरित-दिशाम्, (४) आखोल-मालतोकुरुम-(५) शेखुरोत्पतदलि कदम्बकानाम, अर्दावलबिभि कर्पोत्पलेखुम्बामानगण्ङखखानाम्, गमन प्रणाम-लालसानाम्, () अहमइमिक्रया वद्य रह्यलग्रेज़ीखित-हारलतानाम, उत्तिष्ठतामासँौदतिमहान् (७) सन्ध्रुमी मर्हौपतीनाम् (ग) । (ख) इत्य वनि त । तअिन्। कुमारपाजिते । अप्रिशिरकिरणम् उद्यरश्मि सूर्यम् चण्यरतखस्य चाकाणस्त्र मध्यमाकढ मध्यखानगतम् थावेदयन्। विज्ञापयन् तथा नाड़िकाक्कदै सभामञ्चमुश्त समानौ तत्काल इत्यद्य प्रइतानां करतखादिना ताड़ितानां नानाविधयन्त्राणामित्यथ य पट्, अट पटक वाद्यारभ तख नादानुसारी श्दाइयाभौ म्ध्याशङ्क्षक्षं शङ्खध्वनि मध्याश्झंझध्वनि । प्रतिदिनमॆव तप्तत्वमये ताह्वचध्वनिरभवदिति बीभ्यम् । चितिपति शूद्रक चाखानमखड़पात् सभाग्टहात् । अथ पट्, खल्नुटे रीगविहीने च पटी बाह्य चारको इति च छैनचन्द्र । (ग) अथेति । महौपतौ राजनि शूद्रके चखति सभामण्ड़पात् मन्तुमारममाणे सति उतिष्ठतां महौपतैौनां सामन्तगरपतीनाम् अन्बीय परसप्ररम् भतिमद्यान्सका म सधाइ आसैौदित्यन्वय । सर्वाथि घष्ठान्तनि सामन्त नईौपतीनां विश्लेषणानि । चतिरभसेन नितान्तवेगेन यत् सचखन गमण तेन चालितानाम् चान्दोखितानाम् भइदानां केय,राचां पत्रभङ्गानाम् चाभरचविमेषायां मकराणां मकराकृतिकर्याखडाराषां कीटिभि भयभाग पटिताचिबा चवे5-पट बसनानि येषां तेषाम्। थाचेपेण सहसा ईस्सचखनेन दोलायमानानि प्रचलितानि कच्छदामानि कण्ठहारा येषां तेषाम् । थ ससाखेभ्य खन्धर्दश्लेभ्य उज्ञसिताभिरुत्थितामि कुड्मानां पटवासानां सुगन्धच.च विश्लेषाथाच च खिभि रेषभि पिञ्चरिता पिछखवर्षोंछता दिशे बख षाम् । थालीखेभ्वी नितान्न चखितेभ्य माजतैौकृसुमानां खिरेश्य शिरीभूषवव्य उत्पतन्ति उड़यमानानि चखिकदन्वकानि धमरसमूहा थेषां तेषाम् । भर्चावणग्निभि किचिद्दुखितरित्यथ कर्षोंन्पल जुन्यामानानि जिरीगमनात् छ,झमानानि गखझखानि यैचाँ तेषाम् । जनने राञ्च प्रसानकारी प्रणामाथ नमखाराय लाखसानो नितान्तमिशावुकाषाम् । भइमग्रे थइमर्य इत्यइमरनिका मयरय सकादिलात् साधु तया वच खखेषु प्रीडोजिता थान्दीडिता कारखता येष तेवाम । चच्नझमिका तु सा सात् य परसार भवत्यइदार इत्यमर । مسہ مب*بسمہ سیمنام: (খ) কুমারপালিত এরপ বলিবামাত্রষ্ট স্বধ্য আকাশের মধ্যস্থানে উঠিয়াছেন’ રા BBBBB BBBBS BBSBBDD BBB BBDD BBDDD BB DBDD BB BBB (নবৎ বাজনার সহিত) মধ্যাহ্নকালের শঙ্খধ্বনি উঠি । তাহ শুনিয়া মহারাজ শূদ্ৰক, স্বানের সময় উপস্থিত হইয়াছে জানিয়া, সামঞ্জরাজগণকে বিদায় দিয়া সভামওপ হইতে উঠিলেন। (१) प्राष्टिलांशकपटानाम् पटितशकात्राम् । (३) मालीकण्ठदावान्। (६) क्षखोल्लासित । (४) घ,खिपटज्ञपिञ्चरितदिमान्। (५) नाखौपुथ। (९) प्रसरणसदाखाखसानान्। (७) चांौत् खश्प्,म ।