পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৭৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

६८२ कादउबरी पूब भाग यस्योपरि नियन्त्रणा स्यात् (ढ) । प्राज्ञास विभागकरणोचिते श्वत्यजने क इवादर (ण) । परोपकारोपकरण शरीरम्, ऋण लव-लघु च जीवितमपत्रपे (१) त्वत्प्रतिपतिभिरुपायनीकर्तुमागतायास्ते (२) (त) । वयमेते शरोरमिदमेतजीवित नेतानोन्द्रियाणि, एतैषामन्धतरदारीपय परिग्रह्रैण गरोयसवम्' कृति (थ) । अर्थव वादिनोऽस्य वचनमाचिप्य मदलेखा सस्मितमवादीत्-"कुमार ! भवतु, श्रतियन्त्रणया खिद्यते खलु सखी कादम्वरी, (३) किमथ चेवमुच्यते सव मिदमन्तरेणायि वचनमनया परिग्टर्हीतम्, कि पुनरसुनोपचारफल्गुना वचसा یہ مجمہمہدیی. همسة مم. می و بمبه (ढ) धन्य इति । नियन्त्रणा दुष्करकार्ययभारापणेन यातना । तादृशनियन्त्रणाभावादइमधन्य इति भाव ! (ण) भाझेति । चाझाया सविभागकरण सम्यग विभज्यापणे उचिती योग्यस्तस्मिन् ऋत्यजने क इबादर की वईमाण अपि तु कीऽपि नेत्यथ । चतएव मम सन्भाषणायागमनस्य किमपि प्रयोजन नासौदिति भाव ! (त) परैति । भागताया थत्रीपस्थितायास तव समौपे त्वत्प्रतिपतिभिखां प्रति भनिभि परीपकारख खपशरण साधनम् इदं श्रौरम् तथा वणस्य खबवत् कणश्चत् लघु दि शौक्षितश्च उपायगैौक्षशुम् उपचारभावॆण दातुन् अहमपत्रपे खव्ज शरीररय खभावत एव यस्य करयापि परस्योपकारसाधनत्र्वन त्वथि विश्लेषाभानात् जीवनख च ऋणखवलघुत्व न तुच्छ्तया तद्दानेन गौरवप्रदशनाभावादिति भाव । (ध) वयमिति । एत। वयम् इद् श्रौरम् एतऴौक्षितम् एतानि श्ट्रियाणि परिद्यश्च एतेषां मध्य' थन्यतरत् एकतम दत्यथ गरीयख महागौरव भवतौति भाव । वयमिति वास्त्रदथ इति बहुवचनम् । अत्रान्य तदिति दश्शादृषङ्गनामक्षतमप्रत्यायनेऽपि डतरप्रत्यय ति दुगैमतम् । (द) अथेति । अस्य चन्द्रापौड़स्य । श्राचिप्य बाधित्वा । चतियन्छणया भत्यन्तम्तुतिवादवाधया । खिद्यते चातमनि ताट्टप्र गुणाभावेनोपहासप्रतौतेरिति भाव । द्रद वचनमन्तरेणापि भवतीति वयमेते इत्यादि वाक्य विनापि धगया कादस्वर्या सव त्वदादिक परिग्टझौतमिति परिइसितम् अथ च पतित्वन मनसा परिग्टईौतनिति ध्वनितम् । अतएव उपचारे वहिष्य वहारै फल गुना असारेण निरथ केन भमुना वयमित्यादिना वचसा कि पुन ബാ برای نام خمیر معر تدمير تحکیم هیمایی تحعمیخ عیت করার যোগ্য বলিয়া মনে করেন । (ঢ) আপনার পরিজনবর্গই ধষ্ঠ যাহীদের উপরে আপনার আজ্ঞাপ্রয়োগ হইয়া থাকে । (৭) পৃথকৃ পৃথক্ ভাবে আজ্ঞা করিবার যোগ্য ভূস্থ্যজনের প্রতি আবার আদর কি ? (ত) এই শরীব স্বভাবতই পরের উপকারের জন্য, জীবনও তৃণবিন্দুর স্তায় লঘু , সুতরাং আপনার গ্র ত ভক্তিবশত সেই শরীর ও সেই জীবন আপনাকে উপহার দিতে আমি লজ্জিত হক্টতেছি। (থ) এই আমি এই শরীর এই জীবন এব এই ইঞ্জিয় সকল—ইহfর মধ্যে যে কোন একটকে আপনি গ্রহণ করিং তা২াকে অত্যস্ত গৌরবান্বিত করুন।” (দ) চন্দ্রাপীড় এইরূপ বলিতেছিলেন, তখন র্তাহার বাক্যে বাধা দিয়া মদলেখা ঈষৎ হস্ত করিয়ু বলিল—“রাজপুত্র হউক, আপনার অত্যন্ত স্তুতিবাদের যন্ত্রণায় সখী কাদম্বর প্লানি ভোগ করিতেছেন , আপনি কেনই বা এষ্টরূপ বলিতেছেন আপনার এই সকল বাক্য (१) यत्र ये । (२) तत्प्रतिपतिभिरुपायनौकतुमागतात । (३) सत्रौड़ा कादग्वरी ।