পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৮

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथासुखें शूद्रुवासभाभङ्ग । 総も (अ) प्रथामयर्थस्तानामतिकठिन-मणिकुट्टिम-निपतन (१) रणरणायितानाच मणिकाष'यूराद्यां निनादेन, (ट) मङ्गलपाठकानाञ्च पुरीयायिगा जय-जीवति मङ्गल मधुरवचनानुयातेन (२) पठतां दिगन्तव्यापिना कलकखेन (ठ) प्रचलित जन चरबज्ञत संचोभ भयादपहाय (३) कुरुमप्रकरसुत्पतताच मधुलिहा इइ,तेन, (ड) संचोभादतित्वरितपदप्रवृते (४) रवनिपतिभि केयूरकोटिताडितानां कृणित सुखर रत्नदान्त्राच्च मणिस्तभानां रणितेन सर्वात चुभितमिव तदाख्ञानभवन मभवत् (ढ) । (ज) राशामिति । ससक म सलरम् भावणि तेषु प्रणामायावनमितेषु मौखिषु मूर्दसू खीखा मौखिकम्पनेन कन्पिता चलामषय शिरोमणबी येषां तेषाम् मौलि किरीटे धषिाझे च.लाकदलिमूरंस । इति श्मचन्द्र । प्रणमतां शूद्रकाय नमख,व तां राशाच प्रमखा खच्छा या मणिशलाका रवनिर्मितअलाकाशामि दन रा विवमा ताभि किरौटकोटिभि मुकुटायमार्ग उल्लिख्यमानख घृष्यमाणस्य मणिकुट्टिमस्य मणिमयबद्धभूमे निखनेन बव्द न । (ट) मयामेति । प्रणामे नमखारकाले पर्यस्तानां पतितानां भूतखलग्रानाम् अतिकठिने मणिकुनेि निपतनेन रणरणावितानां रण रथ इति शब्द कुव तां मणिकथ पूराणां तेषा राज्ञामेव रत्रमयकर्णाभरणानt निनार्दन शब्दन । (४) मङ्गलॆति । पुरीयायिगामग्रगामिमां पठतां कौति गाथामुञ्चारवतां मेखपाठशालां षन्दिगाश्च जयशॊषॆति मञ्चलमधुरवचनेन अनुयात भन्नुस्रतर्शन दिगन्तब्यापिना दूरप्रसारिीत्यथ कलकलेन कीलाभ्लैन । (ड) प्रचखितेति । प्रचखितानां गन्तुमारभमाणानां जनानां चरणशतस्य बहुतरचरणानामित्यद्य सचोभ भयात् प्रहारबासात् कुसुमप्रकर पुष्पसमूह विहाय उत्पतताम् उड़ौन कुव तां मधुखिन्नां धमराणां इकतेन अब्दन । (ढ) सचीमादित । सचीभात् साव भौमस्याभिवादनाय चित्तावेगवमात् अतित्वरितपदैतु नितान्तसन्वर पदवै१षु प्रश्तै ज्ञतारको थवनिपतिभि सामन्त कत्त भि केय.राणामब्रदाना कीटिभिरगआर्ग करर्ण ताडिताना माइतानाम् कशितैन तत्ताड़नश्रव्दन मुखराशि शव्दायमानानि रबदामानि रब्रनिर्भितवैटनएङ्खला ધ ક્ષમાં নমস্কার করিতেছিলেন তখন র্তাহীদের চূড়ামণিসমূহ কম্পিত হইতেছিল এৰ নিৰ্ম্মল মণিময় শলাকাতে বিষমীকৃত মুকুট গ্রদে ের ঘর্ষণে মণিময় ভবনাঙ্গন হইতে শব্দ উত্থিত হইতেছিল। (ট) নমস্কারের সময় অত্যন্ত কঠিন নিময় ভবনাঙ্গনে নিপতিত হইয়া সমস্তরাজগণের রত্নময় কণভরণ ‘র। রণ শব্দ করিতেছিল। (ঠ) অগ্রগামী স্তুতিপাঠকগণ রাজার কীৰ্ত্তিকপাপ উচ্চারণ কবিয়া ‘জয় হউক, দীর্ঘজীবী হউন" এইরূপ মঙ্গলকর মধুর বাক্যের সহিত দূরগামী কোলাহল কবি তছিল। (ড) স্বস্বগন্তব্যস্থানগামী জনসমূচের চরণাঘাতের ভয়ে ভ্রমরণণ কুহুমসমূহ পরিত্যাগপূৰ্ব্বক উড্ডীন হয়। ভন ভন শব্দ করিতেছিল। (চ) আব, BBBBBB BBBB DDDDBBBB BBBBB BBBB BBBBB BBBBBBBBB BBDD স্তম্ভসমূহের শব্দ হইতেছিল। নানাজাতীয় এই সকল শব্দ সেই সভামণ্ডপ যেন সৰ্ব্বতোভাবে উজ্বলিত হইয়াছিল। (१) निपतित । (३) मधुरवचनानुपातेन ।(२) सचीमादिशाय । (५) लरितपद यन्से, त्वरितपद प्रखत । ۔ ۔ م سہا۔ سیا۔ حسیم