পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৮৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

de R कादडबरो पूवभाग इति (ध)। असैो तु तैन राजसूनो प्रीतिप्रकर्षजणाना स्त्रितैनँव स्त्रपित इबानुखिप्त इंत्र सद्य एवापगताध्वखेद प्रणम्याट्टततरमवोचत्-(१) (न)‘प्रद्य कुशलिनी,यामेव देव पृच्छति” इत्यभिधायापनोयाद्र वस्रावगुण्ठित (२) विससूत्रसयतसुखमाद्रचन्दन पडू न्यस्त घाख मृणाल वलय मुद्र नखिनोपत्रपुटमदर्शयत् (प) । उदुघाव्य च तत्र कादम्बरोप्रहितान्यभिज्ञानtन्धदर्शयत्। तद्यथा- मरकतहरिन्ति ष्घपनीतल्वचि चारुमञ्चरोभाञ्चि चौरोणि पूगोफलानि शुककामिनीकपोलपाण्ड़नि ताम्बलौदलानि, हरचन्द्रखण्ङख्यूलशकलज्र कपूरन्, अतिबइल स्वगमदामोदमनीघ्रञ्च मलयजविलेपनम (फ) । अब्रवोच-चूडामणिचुम्बिना कोमलाङ्ग लिविवर DAMAM MAMMMAeMMMAAAS SAAAAA ہرصے مہم سبھا یہ भौतिद्रव प्रमरसस्तनअय तेग ब्याप्तनिव वचनमुच्चारयन् आद्वत आदरवान् पप्रच्छ । अत्र निरङ्ग कंबलरूपक्म् बवलीकरणासम्बन्ध ऽपि तत्सम्बन्धीत रतिशयोक्तिशानधीरेकाश्रधानुप्रवशरुप सडर क्रियीत्प्र चया पुन ससृज्यते । (न) प्रसाविति । धसौ केय रक राजसूमीशन्द्रापौड़स्य प्रौतिप्रकष अन्झना प्रणयतिरेकाज्जातेण । प्रप गताध्वखेदी निष्ठत्तमार्गश्रम । अब क्रिबीत्ञ चयी परशयरनिरपेक्षतया सम्रटि । (प) षद्य ति । चाट्ट बस्त्र' स्रं षक्षशृष्ठित वेष्टितम् विखतूलं च क्वणाजतन्तुजा स चत बङ् मुखं यस्य तत् आई चन्दनपद वक्षा अपि ता बालमृणालवलयस्य मुद्रा च्झि य'खान् तत् नखिनैौपत्रपुटम् अपगैौय तइस्राव इष्छणम् षपखायै चदश्यत् । (फ) उद्घाटयति । कादम्बय्याँ प्रहितानि प्र रितानि अभिज्ञायते श्रवबुध्यते प्रम एभिरिति अभिज्ञानानि प्रेमसूचकचिङ्गानि । मरकतवत् परिति इरिइर्णनि व्यपनीता दूरीक्कता त्वची वरकलानि षा तानि चाचौं मसरीभञ्जन दृति तानि तथा चीरीणि सरसानि पूगीफखानि क्रमुकाणि। शककामिया सारिकाया कपीलवत् गख्बन् पाख्.नि पाख्रवर्षानि तस्वरूथा दलानि पर्णनि । घ्रख शितख चन्द्रखण्डवत् खखानि शकलानि खण्डानि यख तताद्वग्न कपूरच्च । तथा भतिबइखनि तानचुरी स्वगमदानां करत रौणाम् भानीद सौरभम्नी हरम् मखयजविलेपन चन्दनातुलेपनच । अत्र जुप्तीपमात्रयस्य परस्यरनिरपेचतया ससृष्टि । সহিত জিজ্ঞাসা করিলেন—“কেযুৱক ! বল সখীজন ও পবিজনবর্গের সহিত কাদম্বরীদেবী ও ভগবতী মহাশ্বেত ভাল আছেন ত ? (ন) বিশেষ প্রণয় হইতে উৎপন্ন বাজপুত্রের সেই ঈষৎ হtশু কেয়ূরক যেন ক্ষপিত ও অনুলিপ্ত হইল এব তৎক্ষণাৎহ তাহার পথের পরিশ্রম দূৰীভূত হইল—এই অবস্থায় সে প্রণাম করিয়া বিশেষ আদরের সহিত বচিগ— (প) “আজ তিনি ভাল আছেন র্যহাব সম্বন্ধে আপনি এইরূপ জিজ্ঞাসা করিতেছেন এই কথা বলিয়া বস্ত্রাবরণ দূর করিয়া একটা পদ্মপত্রের পুটক দেখাইল , সেই পুটকট পূৰ্ব্বে আর্দ্র বস্ত্রে আবৃত ছিল, মৃণালের স্বত্রে তাহার মুখভাগ বদ্ধ ছিল এবং তাছার আর্দ্র চন্দনলেপের উপরে নূতন মৃণালবলয়ের ছাপ দেওয়া ছিল। (ক) তাহার পর সেই পুটকট উদঘাটন করিয়া, তাহার ভিতরে কাদম্বরীর প্রেরিত অভিজ্ঞান সকল দেপা ল। সেই অভিজ্ঞান যথা—মরকত BBD DD DBBBBS BBBBBBS BBDDBBBBB gg BBBBBB BBBBB DDDDDS (१) थाट्टततरमेवावोचत् (२) भाद्र कपटावशुच्छित भाद्र वस्त्रकपठावबुच्छिब्र ।