পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৬৯৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

e०२ काढब्बरो पूव भागी रविकिरण हरितायमान दियस ददश (ट) । तेषाञ्च मध्ये निरन्तर नलिनैौदलच्छ्त्र हिमग्टहमपश्यत् (ठ)। तस्माच्च निष्यतन्तमाद्र शुकच्छलेनाच्छोदजलेनैव स वोतम, (ड) बाडुग्नताविष्टतमृणालवलय राभरणवेरिव धवलितावयवम्, (ढ) श्रापाण्ड़ भिषक श्रवणाश्रयस्ताडडूीछात (१) केतकीगर्भदल रुपहसितदन्तपत्रम (ण) श्र लिखितचन्दनललाटिकानि मुखारविन्दानि बद्धसौभाग्यपदानोव (२) दधानम, (त) क्कतचन्दनविन्दुविशेषकाश्व दिवाषि स्यशलोभखितेन्टुप्रतिविम्बानिव कपोलानुद्दइन्तम, (थ) अपहृताशेषशिरीषसैौभाग्याभि शेबलमञ्जरीभि छातकर्ण रविकिरणा यत्र तम् भतएव हरितायमान इरिद्दशॉभूतम् । अत्र शष्यौकरणासग्बन्ध ऽपि तत्सम्बन्धीत रतिमयोति रलङ्कारो जुम्लीपमया सड़ौर्यते । (उ) तेषामिति । तेषां कदलौवनानाम् । निरन्तरौघ नै नलिनौदख रानौ पद्मपत्र कब्रमाहतम् । (ड) तक्षादिति । किंच तध्नात् हिमएहिात् निष्पतन्तः निगच्छन्तम् षर्द्रा शुक्षच्छखेन तिमितवसनस्याञ्जन भच्छीदस्य सरसी जलेनेव सर्वौतमाहतदेहम् । भाद्र शुकाच्छोटजखयी शुश्वतासाम्यादिति भाव । भत्र जात्युत् प्रचालडार । इती दिसैौय कवचनामापदानि परिजनमद्राचौदिति वच्यमाणस्य परिजनमित्यस्य विशषषानि । (ढ) बाद्विति । घभरणकैरिव रजतालद्धार रिव बाहुलताविधृतमृणालवलय धवलिता शृधौक्वता अवयवा भङ्गानि यस्य तम् । अत्र यौतीपमाखड़ार । (ग) थापेति । किञ्च भाण्डुभिरसैौवपागड र एक श्रवण कण थाश्रयी येषां त ताडडौछात कण भूषयौछात केतक्धा पुष्पस्य गभदल उपइसित ग्वसौन्दथ्र्यातिरैकात् परिइसित दन्तपत्र गजदन्तनिर्चितपत्रा काराभरण यस्य तम् । अत्रेोपहसितमित्यनेन सादृश्धक्षेपादार्थीपमालद्धार । (त) आलौति । आलिखिताथित्रिता चन्दनस्थ खलाटिकातिलकविशेषा वैषु तानि अतएव बडानि निर्ऋितानि सौभाग्यपदानि भ`त नििश्चतालूचक्षचिशानि बॆषु तानीव खितानि मुखारविन्दानि दधानम् । षत्र किंीत्। अंचालुप्तीपमर्योरञ्चाङ्गिभावेन सद्भर । SAAAAAA AAAAS AAAAAMAAAS AAAASS আছে কাদম্বরীদেবী তাহাতে অবস্থান ববিতেছো । তাগব পব বেযুৱক পথ বলিয়া দিতে দি ত চলিল—এই অবস্থায় চন্দ্রপীড প্রমদোস্তানের মধ্য দিয়া কিছু পথ ধাইয়া, মরকত মণির স্বা। হরিদ্বর্ণ বদলীবনের প্রভাষ স্বর্ঘ্যের কিরণগুলিকে নূতন তৃণের দ্য য় কথায় সেস্থানে দিনটীকে হরিদ্বর্ণ -দখিলেন। (ঠ) তাহ'র পর সেই কদলীবনের মধ্যে ঘন ঘন পদ্মপত্রে আচ্ছাদিত সেট হিমগৃহ দৰ্শন করিলেন। (ড) আরও দেখিলেন—কাদম্বরীর কতকগুলি পবিচারিক সেই হিমগৃঙ্গ হ তে নির্গত হইতেছে আর্দ্রবসনচ্ছলে অচ্ছোদসরোবরের জলেই যেন তাহদেব দেহ আবুত করিয়াছে। (ঢ) অলঙ্কারের ন্তায় ভুঞ্জলতাধুত কতকগুলি মৃণালবলয় তাহদের অঙ্গপ্রত্যঙ্গ ধবলবৰ্ণ করিয়াছে। (ণ) পাণ্ডুবর্ণ ও কর্ণাভরণ কেতকীপুষ্পের ভিতবের পত্রগুলি এক কর্ণে থাকিয় গজদন্তনিৰ্ম্মিত পত্রাকাব কর্ণালঙ্কারকে উপহাস করিঙেছে। (ত) তাহদের মুখ দু সৌভাগ্য?চক চিহ্নের স্থায় চন্দনদ্বারা টিপ চিত্র করা ছিল। (থ) (१) ताखडौल्लत । (९) पट्टानौब ।।