পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

महामहोपाध्याय महाकवि-भारताचार्यथ्रीहरिदाससिङ्घान्तवागीशमहाशयस्य सच्तिप्त जीवनचरितम । पूव्ववङ्ग फरिदपुरजिलान्तगत कोटालिपाडामध्यस्थित ऊनशिया ग्रामे १२८३ वङ्गाव्द (१८७६ रख ष्टाब्द) सौरकात्ति कमासस्य सप्तमदिवसे प्लेोइरिदास समजनि । प्रसिद्धी विइान् ४गङ्गाधरविद्यालङ्कार किलाख पितासौत् । एष च पञ्चमे वष छतविद्य, रम्भ एकाट्झे वर्षे कखापव्याकरणमध्य'तुमारभमाणं त्रयोदशे वर्षे उपनौत सन्, पञ्चदशे वर्षे व्याकरणोपाधियरौञ्चायासुतौण प्रथमे विभागे प्रथम खयानमधिचकार । तदानीमेव चासौ सखकतभाषायामतीव व्युत्पन्न सन् अनगल सखातभाषा वक्त द्रुत कवितां कर्तुच्चाशक्नोत् । किच्चायम् उपनयनात् प्रभृत्थ व नितरामाज्ञिकपूत सदाचारनिष्ठख सुब्राह्मणतया प्रसिचि लेमे । तदव च सखक तभाषया “क सवधम्” नाम नाटक विरचयामास अभिनौतञ्च तत् तदानौन्तनै । परञ्च न्यायदशनमधौथान वियोगव भवम्” “शङ्करसन्ध्रवम्” च खण्डकाव्यइय "जानकीविक्रमम्” नाटकञ्च विरचय्य काव्योपाधिपरीचायासुत्तीण , नव्यसप्रति पठन् “विराजसरोजिनोम” नाम नाटिका रचयाबभूव उतौणञ्चासौत नव्यस्त्र त्धपाधियरीक्षायाम् । ततञ्चासौ साख्यादिदप्रान पुराणञ्चाधीत्य ततदुपाधिपरीचासु ससुतौरा छोति - शाखिनश्चाधिगम्य पाठसमifपचाकरोत् । परञ्च निजग्रामवति न्यय्र्याविद्यालय खख्वध्यापनाया प्रछतो वषइयमतिक्रामद्य व खुलना जिलाधीन नवीयुदपतिना भूखामिना राय vडरिचरणचतुर्धरौण दायवाचाडुरेण खकीय नकौपुर नीत कामपि चतुष्पाठीं विधाय तदध्यापकपद ग्राहित स्व पुरोचितपदच प्रापित । तन्न चासौ महोत्साहेिनाध्यापयन नानासुविधालाभो त उत्तररामचरितादीनां षोडशाना काव्यग्रन्थाना टौकामशुवादश्च विचाय तान् मुद्रयामास । समग्र भारतं वर्षे विदेशेषु च चलिताश्च त ग्रन्था सम्प्रति चतुर्थों पञ्चमौ चाछति प्रायेण प्राप्ता । असादधीयाना बहव एव छात्रा नानाशाख षु सव्वासु च परौचासु ससुतौगा । एष च तद्वानौ स्तः fतfचन्तामणिम्” नाम स्मfतग्रयम् वङ्गीयप्रतापम्” नाटकम्, “झक्ञिगोइरणम” महाकाव्यम्, सरलाम” नाम गद्यकाव्यञ्च तलिन् नवीपुर एव धितो निन्द्यैमेि सुद्रायन्त्रमेक यथापयामास । परञ्च १३३६ वङ्गाव्द (१८-३ ख छाव्दे) कलिकातामागत्थ सूरि लेने ख्यितो “महाभारतम्” सखार्तुमारेमे । महषि गणितामध्यायझीकसख्या सव्वथा परिददन् विशेषगवेषणापूव्वक मूलम्, प्रतिश्नाक खरचित टौकाम, निजछतवङ्गालुवादम पाठान्तरसग्रहम्, नौलकण्ठछत टीकाश्च सचिवेशयन सुद्रापयिरु प्रछति ।। १३४७ वङ्गाव्हे च कलिकातायामेव हैवलेन नव भवन क्रोणन् तत्र व निवसन् “निवारप्रतापम्” नाम नाटकम्, “शिवाजोचरितम्” नाम्ली महानाटकच निर्णायेदानीं महाभारतस्य टीकालुवादलेखा समाप्य चतुइ शानक सुद्रायथन् विद्मत दति । १३५७ वङ्गप्च्छ् लिखितम् (१८-५० ख ष्टाव्द) { श्रछातिना कनिष्ठपुत्र खा सौरवशारद्वस्याष्टमदिवईते । ग्रौभवेशचन्द्रभट्टाचाय्यैशर्णप्रणा ।