পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭১৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

*R कग्नरूयादौ ੋਸ਼ੀ यझच शक्य वराहििण मङ्गखप्रसाधनानि । सकृख्मशिदीमुखा कि शोभते शबर खता" कृति (१) (क) । प्रथ कादम्वरी बाखतया खभावसुग्धापि कन्दर्पणोपदिष्टयेव प्रच्चया तमशेषमखाब्यज्ञव्याहारदचितम् (२) अथै मनसा जग्राइ, मनोरथानान्तु तावर्ती भूमिमसभावयन्ती शालीनताचावलम्बमाना तूणीमेवासीत् । केवलसुत्पादितान्यव्यपदेया तत्चण तमाननामोदमधुकरपटखान्धकारित (*) द्रष्टमिव सिातालीकमकरोत् (ख) । ततो मदलेखा प्रत्यवादीत्-"कुमार ! कि कथयामि, AAAAAA SAAA AAAAM SMAAAA SAS A SAS SSAS SSAS SSAS SSAS SSASAAA AAAA AAAASASASS खउपरान् बटशाख तथा सति परिजनेगापि लब्धाञ्चासेन सता पुजरयाभरण ग्य्म्रो तेति भाव । तथा च गवा प्रितगो खता कुसुम पुर्थ बिखौमुख'थ मरैच सक वतत इति सकुसुमबिजौमुखा सत्येव भोभते न पुनरकुछ्नमिर्षी नुलेत्यथ । चतक्षमपि सप्रसाधनब श्रीभसे न पुनरप्रसाथनेति त्वथा प्रसाधणनवझनेन यरूशैयनिति भाव ! ** छछUतीऽजहार । व्यञ्चयाध स्तु त्वयि दु खितायां मदनवेदनया सञ्चातदु खायां सत्यां परिजनेऽपि च चनवरतछतात विन्ड़्पातेन सw मुक्ताभरणता त्यक्ताजडारता वतते त्वदृदु खेन व दु खोदयादिति पूब एव भाव । अतएव संथ बराछाथि खय वरबीग्यानि नङ्गलप्रसाधनानि इसरुबादौनि माङ्गलिकाभरपानि ग्ल्याण थारय । भखामध्यवस्नायाँ त्व बोभितैवाहीति पृथगेवाड़ सकुसुनेति । न विद्यते वाखता भैभव यखा सा नवाजता युषति कुरुननेव भिषी मुखी वाची यख स छहुनभिखीमुख काम तेन सह नसत इति सा तथाविधण भीभते न पुनरकानेति भाव । गनिककौंझतनैकगौहत॥ इत्यादिवत् नवाखतेत्यत्र गधाजादीनां मणप्रकृत्य ति नजीपाभाव तथा यमकादौ भवेदकय उखीव बोरखीखथा इति निबलादीष्ठावकारान्तख्वकारथीरक्षेद । एतदनुरूपी भावी यथा माखतीनाथबै ज*ाभाग ! सुझिटशुरुतया इत्यादि प्रथनाह । (ख) चबैति। चयक्तथाभारतचितम् थस्रष्टवाक्यप्रतिपादितम्। जयाइ धुबुदै । अत्र क्रियीत्प्रै चालदार । ताबती भूनि सन्नमरूपमत्युचविषयन् । शालीनतां जजाबौखतान् । उत्पादितान्यव्यपदेणाप्रकटितान्वचषा । श्राननानौर्दन सुखसौरमेषागतनित्यथ यन्मधुकरपडख धमरसमूहखन भन्धकारित सखातान्धकार त चन्द्रापौक द्रष्टुमिव अितालोकमकरीन् थश्वकाराहत धटादिकमाखोकथितु दौपालीकवदिति भाव । अत्र तथागतमधकर पटीन चन्धकारितलासम्बन्ध sपि तत्सम्वन्थाल्नरतियोक्ति क्रियीन्ग्रेचा चागीरब्रान्तिभावेण सडर । থাকে , অতএব আপনি নিজে নিজের উপযুক্ত উৎকৃষ্ট মাঙ্গলিক অলঙ্কার ধারণ করুন , ক রণ নবীন লতা পুষ্প ও ভ্রমরসমদ্বিত হইয়াই শোভা পায়। (খ) তদনন্তর কাদম্বরী বালকজানিবন্ধন স্বভাবতই সরল হইলেও, কামদেবকর্তৃক উপদিষ্ট হইয়াই যেন, চক্সপীড়ের সেই অস্পষ্টবাক্যস্থচিত সমস্ত অর্থই মনে মনে বুঝিলেন , কিন্তু ততদুর আশার বিষয় সম্ভাবনা করিতে ন পারিয়া, লজ অবলম্বন করিয়া নীরব হইয়া রছিলেন এবং তখন অল্প কোন ছল প্রকাশ করিয়া মুখপৌরভে উপস্থিত ভ্রমরগণের DD DB BBB BBBB BBBDD DDB BD DDD DDBB BB BBB BBBBS (१) चषि च चनवरत , परिजनोऽपि चाननरतझवाइदिन्दुपातेन वचनै । नुक्ताक्षरचतां ग्रचाच । कुसुनबिलौमुखानहिता प्रिीभते बथा खत इति । (१) चस्त्र वज्ञरुचितम् । (३) चन्धकारित मुख ।