পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭১৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

*२६ क्षाङ्कारो पूरः आारी मबाचयत् । प्रसिाचवावसरे समुपस्वत्य वशम्पायनोऽपि लेखद्दितयमपरमालीयमखाभिश्चाथ'मेवादर्शयत् (ड) । अथ “यथाज्ञापयति तात ” इत्य ब्रा तथव (१) तुरगाधिरूढ़ प्रयायपटछ्मवादयत् (२) । समीपे खितञ्च महताश्तोयेन (२) परिष्ठत महाबखाधिष्ठारी * बलाइकपुत्र मेघनादनामानमादिदेश-(ढ) “भवता पत्रलखया सहtग***य* नियतच केयूरकस्तामादाय तावतो भूमिमागमिष्यति, (४) तन्मुखेन विभाप्या प्रणब्य दोवो कादम्बरो । नचिय सा त्रिभुवनन्दिर्नीया निरनुरोधा नियरिचया च (५) दुग्रहा प्रक्कतिर्मकर्यानाम्, येषामकाणाविस वादिन्ध प्रोतयी न गणयति निष्कारणवत्सलताम् । एव गच्छता मयात्रमनो नोत स्रोह कपट कूट जालिव هسم" حمسة سلاميبية ۔یہ:۔ مدينة (ख) यकेति । भद्मादुतचन्द्रापौड़पबान् । भाझौय खकौथम् अपर रुंख'इतय पत्रदय पितु शकगोष ख क राज्ञश्व कनित्यथ चदशयत् चन्द्रापैौड़ायेति शेष । (ड) चथेति । तथव पूव वदेव । प्रयाणपटक यात्राढक्काम् । महता विशालेन चचौथेन चचसच समूहेन । महद्वइल सन्च तव अधिक्कत तदध्यचतायां नियुज्ञम् बखाइकख प्रधानसेनापते पुत्रम् । (प) भवतेति । नियतच्च निशितश्व । श्राग झष्यति अवश्यमेवात्र भवदवरझान बातtप्राप्तिसगर्भवात् तन * भवती गमनासभवादिति भाव । तख कैयरकख मुखेन । अवधारणे नतुमन्द । इय सा जगन्मसिदा । गिरह रोधा कसाप्यलुरीधेन न परिवत्त नौयेत्यथ नियरिचया परिचय,नापि जान्थद्या कर दौयेति तात्पर्थम् दुथ ही ईडकतया दुर्योधा मयाँगां मनुष्याणां प्रहाति खभाव । येषां मच्यानाम् अकाण्ड़ भनवसरे विसवादिची व्यभि चारिश औतय प्रेमाण निष्कारणवत्सलर्ता कस्त्राप्यकारणस्रोहम् न गण्यति गाशुसरति । उतानेवाथ सनथ

  • -**-** بی بی سه ماه بعد خمریه کیستمه میبی جیسی ---- -* *- بر ۰۰۰ میری

হইয়া পড়িয়াছেন , অতএব তুমি পত্রপাঠের সমাপ্তিকালকেই যাত্রার কাল করিবে। (ড) শুকনসের প্রেরিত দ্বিতীয় পত্র ও পড়িয়া দেখিলেন যে এই বিষয়ই লিখিত আছে । এই সময়েই বৈশম্পায়নও আসিয়া, এই পত্র হইতে অভিন্ন অর্থসম্পন্ন নিজের আর দুইখানি পত্র চম্রাপীড় ক দেখাইলেন। (ট) তাহার পর পিতৃ দব যেরূপ অা দশ করিয়াছেন (তাহাই করিব)” এই কথা বলিয়া BBBS BDDDD BB BBBB BBD DDD DD DDDB BD DBBBS বিশাল অশ্বলৈষ্ঠে পরিবেষ্টিত ও বিপুল সেন্তের অধ্যক্ষ মেঘনাদনামে বলাহকের (প্রধান সেনাপতির পুত্রকে আদেশ করিলেন-(৭) “আপনি পত্ৰলেখার সহিত আসিবেন , নিশ্চয়ই তাহাকে নিয়া বেযুৱক এই পৰ্যন্ত আসিবে , তখন কেয়ূরকের মুখে প্রণাম জানাইয় কাদম্বরীদেবীকে জানাইবেন যে “এই সেই ত্ৰিভুবনের নিন্দনীয়, জল্লুরোধানপেক্ষী, পরিচয় DDD D DBD BBBBB BBDDS BDDBBBBB K0SS BBBB BBB DDD DD ও অকারণ বাৎসল্যকে গণনা করে না ।” দেখুন—আমি এইভাৰে প্রস্থান করি নিজের (१) तद्यैव च । (२) चदापयत् । (२) मङ्गता च ताकौयेन । (५) दृति । (५) क्लचित् चकारी गाति ।