পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২১

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

e२e कादम्बरौ* (थ) । तत् कि करोमि गरीयसी गुरोराम्रा प्रभवति (१) दवमात्रकख, छदयेन तु हेमकूटनिवासव्यसनिना लिखित जगान्तरसइस्वरय दास्यपत्र (२) दैव्या (द) । न दत्तमखाटबिकस्य गैौखमिकेनेव (३) द वीप्रसादन गन्तुम, सवथा गतीऽखि पितुरादशादुष्जयिनीम् (ध) । प्रसङ्गतोऽस्रष्जनकथा-(४) षीत निष्ठ सात्तव्य खुलु चन्द्रार्पोज्रचण्डाल (न) । मा चौव म खा, यथा जीवन् पुनर्देवीचरणारविन्द वन्दनानन्दमनन भूय(५) खाखति चन्द्रापोउ दृति (प)। मङ्घा क्षेतायाख सप्रदचिण शिरसा पादौ वन्दनीयौ । मदलखायाच्च कथनीय प्रणामपूब AMAMMM AAAASASASS -ہیبر महाश्रतां नियत निधितम् भसक्कत् उपालसाते तिरखरिष्यति तदिश्वासेन भामिनीऽपि पषपातख निष्फलत्वादिति भाव । अग्र वाक्याथ हैतुक काब्धलिङ्गमखहार । (द) तत् कि देवौप्रसादमेव खारिष्यसौत्याइ तदिति । गुरी पितु । दइ एव दैस्मात्र तत कुत्सायां षाप्रत्यय तस्य प्रभवति दॆशमाव एवाधिपत्य षां शक्तीति सुतरां दॆशमात्रमेषीष्जयिनौ यास्यतिौति भाष । तु क्षिन्तु हेमकूटनिवासै ब्यसनि आसक्तिमत् तेन ह्रदयेन दैया कादम्बथ्र्या सनौपे जनआन्तरसञ्चस्वस्य दासपत्र लिखित लिखित्वा दत्तम् सुतरां द्रदय तत्समीप एव चिर खाखतीति देवीप्रसाद न विवारिष्यामौति भाव । (ध) इतश्व विद्मरणासनभव इत्थाह न दतमिति । गौखिाकैन गुखाधिष्ठतेन सैन्बाध्यचेच भाटविकस्य दुष्ट वनचरख व देव्या कादण्वय्य प्रसार्दन अनुग्रईथ अस्य मझचणस्य जनस्य गन्तु न दतम् यथा समौपसा सन्या ध्यचौ दुष्ट वनेचर बखादावभ्राति दैवीप्रसादोऽपि मां तथ वेत्यथ । तड़ि कथ प्रख्यातुमइसैौत्याह सव थे त । गतोऽझि प्रस्थितोऽविा । पितुरादेशात् श्रौरमात्रमेव गच्चति ग पुणम गतस्य ६ौप्रवादेनाङ्क्षित्वादिति उष धा प्रसातु गाह्रत्यवेति भाव । अश्लीपमालङ्कार । गुखा रुकस्तब्बसैनाष इत्यमर । (ग) प्रसङ्गत दृति । चन्द्रापौड एव दखालश्न्द्रापौड़चण्डाल अनुग्रोतुरपि दुखदत्वादिति भाव । (प) मा च वमिति । एतेनावश्झमेव पुनरप्यागमन सूचितम् । अत्र इत्यनुप्रासोऽजहार । यद्यपि कादन्वय्याँ निर्षीयमानभाविभाथ्र्यात्वन सर्वोऽपि व्य हार सङ्गच्छते तथापि भतिभावप्रकाशी विनयसूचनया परमप्रमजननाय । অপাত্রে পক্ষপাত করিয়াছেন , সুতরা কাদম্বরীদেবী নিশ্চয়ই র্তাহাকে বারংবার তিরস্কার করিবেন। (দ) তবে করিব কি গুরুতর পিতার আদেশ কেবল দেহের উপরেই আধিপত্য कब्रिट्ठ श्राcब , (डाहे ८मश्ई डेब्जब्रिनौ८ङ बाहेरउtछ्) क्रुि cश्मकूछे न कब्रितांब्र छन्न অনুরাগী হৃদয় কাদম্বৰীদেবীর নিকটে সহস্ৰ জন্মান্তরের জন্ত দান্তপত্র লিখিয় দিছে। (খ) সৈন্তাধ্যক্ষ যেমন দুষ্ট ব্যাধক যাইতে দেন না, সেইরূপ দেবীর অনুগ্রহ আমাকে যাইতে দিতেছে না, তথাপি পিতার আদেশেই উজ্জয়িনীতে যাইতেছি। (ন) তৰে প্রসঙ্গক্রমে ফুৰ্জনের কথা বলিবার সময়ে চণ্ডালচরিত্র চন্দ্রপীড়কে যেন স্মরণ করেন। (প) আর uक्र° ८यन मदन न क८ब्रन ८६ झठ**ीफ़ औदिङ थांकि३ शूनब्रांबू कांनश्मैौ८मरौद्र श्रांन१छ् BBD BDD DDDDD DDDDS DBBD SDS BD BBBB BBDD BBB DDDBB (१) प्रभवति हि । (९) दाखपङ्ग । (२) घाटविकगौचिाकेबेव देवा हख न दत्तनखा । इविक गौशिकेनेव । (४) प्रसन्नती जनकथा । (५) चरथारविन्दमनतुभूव ।