পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

७३२ कादथ्वरो पूर्वाभागै छात-सैकताभि प्रध्वगोत्खात बालुका कूपिकोपलभ्यमान-(१) कलुष खख्य-सखिखाभि शुष्क गिरिनदिकाभिविषमोक्कतान्तराखया, (स) कुक्क ट-(२) वंौलेयकरटितानुमीयमान गुखा गहन ग्रामटिकया शून्धया दिवसमटव्या गत्वा, (इ) परिणतै रविविब्बे () विम्वारुणातपविसरे वासरे, (क्ष) नि शाखोछात-कदम्वशाखालो पलाश-बडुल शिखर शेषक पल्लव-विडब्बितातपत्र पादप , उच्चखित-(४) प्रराइ स्थूल खाणु-मूल ग्रन्थि (५) जटिलौख हरिताल-कपिल पल्लवेणु (स) अध्विति । किच्च मधुविन्दुस्यन्दिन्यां मकरन्दकष्यवषि एश्ची या सिखुवारवनराजयशास रजोमि परार्ग थ,सरिता न ध.सरवर्षांछतानि तौराणि यासां तामि । कुञ्चकानि चद्रचद्रनिकुन्नानि तेषां जताशाखवैख तासमृण् जटिलौल्लतानि व्याप्तानि सकतानि पुखिनानि यासां ताभि । तथा चध्वग पथिक उत्खाता बाजुकामपसार्य निर्मित या बालुकासु कूपिका द्युद्रद्युद्रकूपास्तासु उपलभ्यमानानि कलुषाणि भाविलानि खरूपाणि च सलिखानि यासु ताभि । शुष्का था गिरिनदिका पव तौथा झुद्रनदाताभि विषमौक्कतानि उच्चाव चौछातानि अन्तरालान मध्यभागा धचाश्तश्च। । चन्न छक्यजुश्रीश्वोऽजर्सीर । (ध्) ज़रूटेति । कुकुटानां चरणायुधपचिषां कौलेयकाना कुछ्, राणाच रटित शब्द अनुमीयमानास्तेषां ग्राम्यत्वादिति भाव गुचागइनेषु तरखतानिविड़ख्यानेषु यामटिका शूद्रशूद्रग्रामा यस्यां तया । तथा शून्थया निज नया घटया बनेन वन्वपथैनेत्यथ दिवस गला दिनमतिवाघ्र त्यथ । अन्वयख,श । खस्नाथ चीप्रत्ययक्षमादलात् तत खाथे वा । (च) परौति । रविविश्व सूर्यमण्डले परिणते चरमावख्यापद्र च स्तीन्झ द्वि सतौत्यथ तथा वासरै दिवसे विन्ववत् विम्बफखवत् चरुचां रज्ञावण भातपविसर सूर्यालोकसमूही य खान् तादृश सति । भत्र लुप्तोपमाच्छ कातु प्रास यी ससृष्टि । (क) नि शाखौति । नि शाखौछाता थरणग्नवासिभि शाखाशून्बौक्कता कदम्बशाखालौपखाया खगामप्रसिद्धा डचा एव वशुला प्रचुरा येषु त तथा ग्रिखरैषु उपरिभागेषु मेषा अवशिष्टा एके एक्कै ग्रे पल्लवास्तंवि कवितानि अशुल्लतानि चातपत्राणि कुवाणि य स्त पादप रसख्य द्व ई । विरलौकृत इति बच्यमाणस्य कत पदमेकमेतत् । चनायाँपमालदार । किञ्च ऊइ खिता दण्ड़ाथमानौभूता प्रराहा नवाङ,रा येषां ते तथाभूता थेख खा खाणव শুষ্ক পাৰ্ব্বত্য নদীতে সেই বনের মধ্যস্থান উচু নীচু করিয়াছিল মধুৰি দুবর্ষ সিন্দুবারবৃক্ষের (নিসিন্দা গাছের) ব শ্রেণী হইতে রেণু পতিত হইয়। সেই নদীগুলির তীরদেশ ধূসরবর্ণ করিয়াছিল , পুঞ্জীভূত লতাসমূহ পুলিনভাগ ব্যাপ্ত করিয়াছিল আর সেই সকল নদীতে বালির ভিতরে পথিকগণ, ক্ষুদ্র ক্ষুদ্র কুপ খনন কবিয়ছিল তাহাতে কৰ্দমাক্ত অল্প অল্প জণ পাওয়া যাইত এব সেই বনের ভিতরে নিবিড় তরুলতাময় স্থানে ক্ষুদ্র ক্ষুদ্র গ্রাম ছিল , (হ) বনকুকুড়া ও কুকুরের শব্দে সেই গ্রামগুলিকে অনুমান করা হুইতেছিল । (ক্ষ) (ম চিহ্নিত স্তম্ভের প্রথমে, এই অংশের অনুবাদ দ্রষ্টব্য) । (ক) সেই বনের বহুতর ক্ষেত্রে অসংখ্য বৃক্ষ ছিল , তাহার মধ্যে শাখাবিহীন কদম্ব, শান্মলী ও পলাশবৃক্ষই বহুসংখ্যক ছিল উপরি ভাগে একটী পল্লবমাত্র থাকায় সেই বৃক্ষগুলি ছত্রের অনুকরণ করিতেছি , বৃহৎ বৃহৎ স্থাণুর (१) कूपकोपणभ्यमान । (९\ कुछ,टकुल । (१) परिणतरविविश्व । (४) चडाँडत । (५) प्ररीस्ना.श ।