পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭২৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

●३६ कादख्बरो पूवभाग द्रतोत्पल शवरनिपातिताना वनमहिषाणामिव लोचन क्वचिदगस्तिकुसुम कुट्मल () केसरिणामिव करडे क्वचित् वि शककुसुमकुट्मख शादूलानामिव सरुधिरैन खरो छतपुखपुष्यप्रकराम्, (२) (ट) अन्धत्राडुरितामिव कुटिल इरिणविषाणकोटिकुट पल्लवितामिव सरसजिह्वाच्छोदशत कुसुमितामिय रक्तनयनसहस्रो फलिताभिव सुण्डमण्डखोरुपहारहिसा दशयन्तोम, (ठ) शाखान्त राख-निरन्तर निलीन (२) रक्त कुक्कट कुख खभयात् (४) प्रकाल दशित कुसुम क्रिवीन्ग्रेचालडारी हत्यशुप्रासञ्चागर्यो सस्रष्टि । तथा रक्तचन्दनचिङ्ग घु जीएितलवश्वमप्रतौतेश्वन्तिमाणलडारी कथव्द्यते । (ट) झचिदिति । क्वचित् शवरनिपातितानां व्याधव्यापादितानां वनभहिषाणां खीचनरिव रक्तोत्पर्श रक्तोत् पखानां महिषलीचनसमानाछातेरिति भाव झचित् केसरिणां सिइानां करण नख रिव भगतिकुसुमकुन्नख वकपुष्य मुकुल बकपुष्पमुकुलानां सिइनखतुख्याकृतिमत्त्वादिति भाव झषिञ्च शादू खानां व्याघ्राणां सरुधिरनखरैरिव कि एककुसुमकुझल पलाञ्चपुष्पमुकुख किशुककुसुमकुम्नखानामपि व्याघ्रनखतुख्याष्ठातेरिति भाव तत्उझखानt रशत्वात् साम्यप्रतिपादनाय सरुधिर रिति विशषणम् कृत पुण्य पवित्र पुष्पप्रकर कुसुमीपझारी यखादाम् । श्रम तिसणामेव श्रोतीपमान मिर्थी निरपैचतथा संसृष्टि । तथा कुसुमकुझर्खरत्यस्त्र दिरुपादालात् पुनरुज्ञातादीष स चकल पुष्पमुकुर्खरिति पाठेन समाधेय । हिंसामथानायतनलात् हिसासूचकोपमानीपादाननिति बीध्यम् । (उ) अन्बवति । अन्यत्र भन्वथिान्न शं कुटिखानि वक्राणि यानि इरिथानां विषाणानि प्रकाणि तेषां कीटय चग्रदेशातषां कूट राशिभि इरिणइत्यापूव कखापिपरित्यथ भरू,रितां सञ्चाताड़ रमिव तदिषायकौटिकूटना मरू,रबइयमानत्वादिति भाव । सरसा भाद्र रक्ताना यजिष्ट्राच्छदा रसनाख्खानि तेषां शसै समूहै पल्लवितां सञ्चातपल्लवाभिव जिब्राखण्डानां पझवतुख्यत्वादित्यभिप्राय । रज्ञानथनसइख रक्तवण जीभनसमूहै कुसुमितt सञ्चातपुथाभिव रक्तखोचनालामपि कुसुमसमानस्वादित्यभिप्राय । मुण्डमण्डल क्लस्तकनिवार फलित कुसुमित फखामिव तेषां फखतुख्याछतेरिति भाव । उपहाराणाम् उपायभौभूतानां प्राणिनां हि सां दमयन्तौं प्रकटयमौम् क् िसापूष क विषाणकोटिकुटादीनां विकौण त्वादिति भाव । यत्राड्रादौनां अननात्मचणात् चतख एव क्रियीत् प्रौद्याक्षासाञ्चाङ्गाद्विभावेन सदर । तथा सर्वा एवामैदै ढतौयाक्षथा च विषाणकोटिकूटादिरूपाङ् रादिप्रतौतेरुपwार छि साया लताकपत्वप्रतौतेश्व साङ्गकपकालङ्ारी व्यज्यते । (उ) श्राखेति । व्रभयात् कुकु रभयात् शाखान्तरार्लषु निरन्तरं निजौनानि धग निश्वतभावनावस्त्रितानि रक्त (ট) কোন স্থানে ব্যাধনিহত বস্ত মহিষের স্থায় রক্তোৎপল, কোন স্থানে সিংহনথের স্থায় বকপুষ্পের কলিকা এব কোন স্থানে রক্তাক্ত ব্যাখ্রনখের স্থায় পলাশপুষ্পের কলিকা বিক্ষেপ করিয়া পবিত্র পুষ্পবিক্ষেপের সম্পাদন করিয়াছিল। (১) অন্ত কোন স্থানে দেবী, উপহারভাবে প্রদত্ত পশুদিগের হিসা দেখাইতেছিলেন হরিণগণের বক্র শৃঙ্গগ্ররাশিতে BB D BB BB BBB BBBBBS BBB BBBBBBB BBB BB BBD DDDDDS রক্তবর্ণ নয়নপুঞ্জে যেন পুষ্প উৎপন্ন হুইয়ছিল এবং মুগুসমূহে যেন ফল জন্মিয়ছিল। (ড) (१) अगखिकृन्नख । (२) प्रकीपकारान् । (१) ब्राखान्तराखनिलौन । (४) कुछुटकुखच भयात् ।