পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

५२ वाड्बरी पूर्वभागे जखदेवता इव स्फाटिक करूस स्तोथजलेन, (म) काखिनालयसरित इव चन्दनरसमित्रण सलिलेन, (य) काखिदुत्क्षिप्त-कलस पार्श्व-विग्धस्त-इरतपक्षवा प्रकीर्यमाण-नख-मयूख जालका प्रत्यङ्गखि विवर-विनिर्गत (१) जलधारा सलिल यन्त्रदेवता इव, (र) काखिजाद्यमपनेतुमाक्षिप्त बालातपेनेव दिवसविय इव कनककलसहस्ता कुइ मजलेन वाराङ्गना क्रमेण (२) राजानमभिषिषिचु (ख) । SAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAASAAASSS SAAAASAASAASAASAASAASAAAS SAASAASAASAASAASAA AA ASASASA AAAAASAAAA (भ) काचिदिति । रजतशखसहला भतएव पूष चन्द्रमण्डलात् विनिगैतेन व्योत्खाप्रवाईण रजन्ची रात्रय भव । वेझाना राबिभि रजतकखसख पूश चन्द्र च तत्कखसजखख च व्योत्खाप्रवाश्य साम्यमभिप्रेतम् । चत्रापि वैखासु रजनीत्वजात्युत्पचाखडार । (म) काचिदिति । कखसीत्चेपेण कुणीतीलनेन य श्रम थायासस्तन धे खदा धर्मजलागि तराद्राणि मरीराणि यासां ता चतएव अलदेवता इव तासामपि जखादुत्थानेन अखविन्दुव्याप्तमरीरत्वात् साम्यमिति आव । चबापि ताइमगविकास अलदैवतालजात्युत्ग्रेचाखडार । (य) कासिदिति । मखयसरितो मलयपब तख्यनद्य इव चन्दनरसमित्रजलधारयादिति भाव ! चर्बीपमा खडार । केचित्त्वत्रापि मखयसरितां तदानीं खानकात त्वासनावेन तदारोपणादुत्प्रचवेति वदन्ति । (र) काचिदिति । उत्चिप्तानाम् उतीख्य कच नैौतानां कलसानां पात्र षु मुखनिस्वदेशेषु विन्यस्ता उत्तान मावेण खापिता इस्तपल्लवा पाणिकिसलयानि वाभिखता प्रकौर्यमाणानि इतस्तती विचिप्यमाणानि नखानाँ अथ ख जाखानि किरषसमूषा यासां ता तथा प्रत्यएखिविवरेण्य सर्वासानइलौनानन्तराखदेशेभ्य विनिगैता जखधारा यासां ता अतएव सखिखयनचदैवता जखयनाधिष्ठात्री दैव्य इव राजाननभिषिषिचु । थन ताडशैषु वाराङ्गणासु सलिलयकदेवतात्वजात्युत्प्रेथाखडार । (ख) काश्विदिति । कनककलसा इस्त वु यासां ता काश्विदाराच्चना दिबसश्रिय इब दिनखद्मा इव जाद्य जलीयमत्यगृचम् थपनेत दूरीकर्तुम् चाचिप्त आनीत बाखातप नवोदितरविकिरणी यअिन् तेनेव रनवण तया कुड्मणखसाम्यप्रतिपादनाथ मेतदिश्लेषचनिति बोध्यम् । कुरू,मजलेन कुरू,मनित्रितवारिथा। कनेच नामम , राजागम्। चििवविचु खापयामाप्त । चत्र थाचिप्तवास्त्रातपैनेदेति क्रियीत्ग्रेचा दिवसविय इवेति च आयुत्ग्रेचा थनबीरब्राष्ट्रिभा३न सउर । SAAAAAA SAAAAA AAAA SSASAS SS SAAAAAA AAAA AAAA AAAA SAAAAASAAAA بسیاسی سببی محیه ح< গুলি রূপার কলসের জলে স্নান করাইতে লাগিল , সুতরা প্রতীতি হুইতেছিল যেন, রাত্রিগণ পূর্ণচন্দ্রমণ্ডল হইতে নির্গত জ্যোৎস্নাব স্রোতে স্নান করাইতেছে। (ন) কতকগুলি কলস উত্তোলনের পরিশ্রমে ঘৰ্ম্মাক্তকলেবর হুইয়া স্নান করাইতে লাগিলে বোধ হইতেছিল যেন, DDBBBD BBBDD DBB DBBDDDDD DD DDDDBBDS SDS BBBBB DDD পৰ্ব্বতস্থিত নদীর স্থার চন্দ্ৰনমিশ্রিত জলদ্বারা স্নান করাইতে লাগিল। (র) কতকগুলি কক্ষদেশে কলস উত্তোলনপূৰ্ব্বক তাহার মুখ নীচের দিকে উত্তানভাবে (fৎ করিয়া) পাণিBB BBB BDDD BBB BBBB DDDD DDD BBB DDDDBB DDBBBBD DD থাকিয়া মহারাজকে স্নান করাইতে লাগিল , তখন তাহদের নখ হইতে কিরণসমূহ বহির্গত इहे८ठछ्णि । (ज) श्रांब्र कङक७णि cवशi, श्रव4भग्न क्लग श्८ख लरेंद्र, अरणब्र नैठणऊ शूद्र (१) चबनिगैत । (९) यथायथ । ہمممم سمتیمم۔ --سمسیج عیسی سمے م۔م۔ --سی-سی-سے --------سےہم۔ -- AAAAAA AAAA AAAA AAAA AAAA AAAA AAAA SAAAAAS --س----