পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৩৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

बाधायाँ जरद्रविडधाणिाकवणना । ७४३ शखाकेन, (ष) प्रत्यह कटुकालावु-खद-प्रारब्ध दन्तुरताप्रतीकारेण, (स) कथचि दखान-दतेष्टका प्रहारतया शुष्कक भुजोपशान्त-मद्दन-व्यसनेन, (ङ) उपर्यपर्यवित्रान्त-(१) कट्,कवति प्रयोग वचिततिमिरेण, (च) प्रश्मभेद सरटहीत वराह द छ्रेण, (क्र) दङ्ग दोकोष-छातौषधाञ्चन ग्रहेण, (ख) सूचौ स्धृत शिरासइोचित-वाम कराङ्गलिना, (ग) कौशेयक कोषावरण-(२) चति व्रणित कज्जला५री न तु कुवादिदक्सिङ्घाङ्गनदान इत्यथ था रैण यत्र न स्रष्झौछाता द्दारुशलाका दारुनिर्मिता कष्जल दानमखाका येन तेन कुवादिदत्तसिद्धान्ननदोषेष वा भन्नशमुखग्रजाकादीषेण वा लोचनमे* साटितमिळुभयबा प्याग्रहावश्यादिति भाव ।

(स) प्रत्यहमिति । कट् कालाबु कट,तुग्वी तखा खदेन प्रारब्धी दन्तुरतावा उन्नतदन्तताया प्रतैौकार थिकित्सा येन तेन । तादृशखदैन दन्तपातावश्यम्भावात् ववरताप्रसैौ'त । (क) कथखिदिति । कथखित् केनापि प्रकारीण अरह्याने अवि।इतस्याने दत्त इष्टकाप्रहारी यस्य तस्य भावस्यतया हेतुना शुष्क शुष्कीभूते एकविान् भुजे उपशान्त प्रयोजनाभावशानादिरत मद्द नव्यसन वातविनायकर खमइ नायकी यस्य तेन । आमवातज्ञीक्कतदैइस्य तदातविनाप्राय त लविीषमद्द नान्न्तर रह्यानविश्ष कारञ्चाप्रितत प्टकानf प्रहारशिकित्साशास्त्रनिहि ट तखिा थाखाने झते कश्विनुज शुष्कतामापद्यते सा च शुष्कताख जाता तथा चासौ तस्मिन् भुजे वाती विनष्ट इति मत्वा तखमइ नाग्रw परिद्वतवानि त सरलाथ । (च) उपरीति । पर्य,परि अधिकाधिकम् थविद्यान्तष यथा खान्तथा य कटुकवत्तिप्रयोग क्ट्पदाथ निर्मितनेत्ररोगनाशकवति कादान तेन वडि त तिमिर नेत्ररीगविशेषी यस्य तेन । (क) अश्म ति । चश्ममेदाय पाषाणभङ्गाय संग्ट हौता वराहद ट्रा येन तेन । (ख) इङ्ग,दौति । इछदौकोषे कब्र दौफलकोषे छत औषधाच्चनख नेत्ररांगौषधौभूतकजलख स यही ॐील तेन । (ग) सूचौति । सूया स्य ताभिरौव्रत्यगिहच्यथ सूत्रण यथितामि गिरभि सडोचिता इढाकष णन खदक्कता वानकराद्र लयी यस्त्र तेन । (ध) कौशेयकैति । कौशयककोषेण छसिसूवकोषेण यदावरण तेन था चति सघष स्तन व्रणित चत श्वरणाछ,ठी यख तेन । कुशादिसघष वारणाय कौशेयककोषेणान्नष्ठावरणम् । দারুশলাকাটাকে পালিস করিয়াছিল। (গ) প্রতিদিন তিতলাউর স্বেদ দিয়া উচু দাত গুলির চিকিৎসা আরম্ভ করিয়াছিল। (হ) কোন প্রকারে অস্থানে ইষ্টক প্রহার করায় BBBDS DDB BBDD BBBBBS BBDSDDB BDD BB BBB BBBB DDD নিবৃত্তি পাইয়াছিল। (ক্ষ) সৰ্ব্বদা বেণী বেশী করিয়া কটু বৰ্ত্তি প্রয়োগ করায় নেত্ররোগ বৃদ্ধি পাই ছিল। (ক) পাথর ভাঙ্গিবার জন্ত শূরের দাত স গ্রহ করিয়াছিল। (খ) ইঙ্গুদীফলর কোষে নেত্ররোগের ঔষধ কজ্জল সংগ্ৰহ করিয়াছিল । (গ) স্বচ দিয়া শিরাগুলিকে সেলাই করায় বামহাতের অঙ্গুলগুলি সঙ্কুচিত হইয়াছিল। (ঘ) কুমির চাক দিয়৷ (१) उपर्यविश्रान्त । (१) कौशेयकारतरच ।