পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৪২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वथायाँ चन्द्रापीडरयोज्जयिनीप्रस्थानम् । 98& दीपिका दाह व्रण विभावित बहुमुखमिव प्रकटयता, (भी) परिभवमपि निष्कारण क्रष्ट (५) जनपददत्त पदाछष्टि-शत समावाइमिव (२) दधानेन, (अ) शुष्कवनलता-विनिन्मित द्वहत्कुसुमकरणड़केन,(ट) वेणुखता-रचित-पुष्य पातनाङ्गुगि केन, (ठ) चणमप्यसुप्ता-काल-कम्वल-खण्ड-खोलेन, (२) जरड्रविड़धाग्यि केणाधि ष्ठिता चण्डिकामपश्यत् (ड) । तस्यामेव च वासमरीचयत् (४) (ढ) । अथावतीयै तुरगात् प्रविश्य भप्तिप्रवणेन चेतसा ता प्रणनाम । छातप्रदचिणच ہم۔ -~~ --مع. ۔۔۔م विमॆषा येन तम् क्रीषमपि फलितमिव सञ्चातफलमिव प्रकाशयता गावगण्ड़कानामेव क्रीधफलरुपत्वादिति भाव । क्रियीत्ग्रेखा । (भी) झगमिति । सब षु अवयवेषु भङ्ग षु ज्वलिताखतदुत्पौड़ितजन प्रज्वालिता या दौपिका प्रदौपास्ताभ्यां दाईन ये व्रणा चतानि वि भावित परिचायित क्ल श्रमपि बहुसुखमिव प्रकटयता सहासवदनेन जनसमाजे निवेद्यता । षत्र गुणॊत्न चालङ्कार । (अ) परीति । परिभवमपमानमपि निष्कारणम् चाक्रु, टास्तिरस्क्वता यै जनपटा जनपदवासिनी जनारत रत्तख पदाक्कटिमतख पादप्रहारसमूइख सम्प्रवाह विशाखस्रोत इव दधानेन । जात्युत्प्रेचा । (ट) शुष्कति । शृष्कामिव नलताभिवि निर्मित इइत् कुसुमकरण्ड़क पुष्पपात्र येन तेन । (उ) वैखिति । वणुखतया व शकचिकया रचिता विहिता पुथपातनाय भरू,शिका येन तेन । (ड) चणमिति । चणमपि भ्रमुक्त अपरित्यक्त कालकण्वलखण्डख खोल णिरस्त्राण वैन तेन । खीजक पाकषचौकपूगकोषशिरस्त्रकै । इति विश्व । जरन् इडी यी द्रविड़धाग्यिकी द्रविड़र्दशौयोपासकतन भधिष्ठिता माविताम् । अत्र जरद्रविड़धार्मिकवण नसमुदाये विविधविशषणपरिपुष्ट एक एव खभावोतिारखद्धार प्रधान । भईी ! एषा किल कविकरूपना सुप्रसूतिरिव महाकौतुकप्रसविर्नौ खभावेनवाकषति काव्यरसिकान् इतरांथ विरतीौकरी त बाहुख्थात् । (ढ) तस्वामिति । तखामेव चण्डिकाया चण्डिकायतन इत्यथ वासमरीचथत् रात्रौ निवास कशु' छत् चन्द्रापौड़ दूति सस्वन्ध । wow ہم তাহার ব্যবহারে উৎপীড়িত লোকের প্রদীপ জালিয় তাহার সমস্ত অঙ্গ পোড়াহয় দেওয়ায় সেই ঘায়ের চিহ্ন সকল তাহার কষ্টের পরিচয় দিত কিন্তু সেই কষ্টকেও সে সহ স্তমুখে বহুতর মুখের স্থায় প্রকাশ করিত। (এঃ) বিনাবণরণে গালি দেওয়ায় দেশীয় লোকেরা তাহাকে যে সকল পদাঘাত করিয়াfছল, তাহার প্রবা ের দ্যায় সে, অপমানও ব ন করিতেছিল। (ট) শুষ্ক বন্ত লতাদ্বারা বৃহৎ একটা পুষ্পপাত্ৰ নিৰ্মাণ করিয়াছিল। (ঠ) ফুল পাড়িবার জঙ্ক বঁাশের কঞ্চী দিয়া একটা কোঁটা তৈয়ার করিয়াছিল (ড) এব কৃষ্ণবর্ণ একখণ্ড কম্বলম্বালা মাথার একটা টুপি করিয়াছিল, তাহা ক্ষণকালের জন্তও প রত্যাগ করিত না । (ঢ) চন্দ্রাপীড় রাত্রিতে সেই স্থানেই বাস করিতে ইচ্ছা করিলেন। (१) अाष्ठाष्ट । (३) प्रत प्रथाइनिव प्रत सप्रवाध्यमिक् । (३) चचमप्यामुनाकाखकन्वशखण्डखीलेन । (४) भरषवत् ।