পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৭৫৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कादथ्वरी ੋਗ ههنه वार्षी (च) । केवल दु खसहस्रगचनाय सुप्ताचमालिकामिव करुपयन्ती गखद्धि रसछकयोलखलो शविभिरधोसुर्खी नयनजलविन्दुभिर्दद्दिनमदर्णयत् (ङ) । तदा च तस्या सवाशादशिचार्तव लज्जापि खजालोक्षाम्, विनयोऽपि विनयाति झयम्, लुग्धातापि सुग्धताम्, वैदग्धयमपि वॆदग्धयम, भयमपि भीरुताम्, विभ्बमोऽपि विभ्वमिताम्, विषादीऽपि विषादिताम, विलासीऽपि विलासम् (ज) । तथाभूता च "देवि ! किमिदम्” इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दु खप्रकर्षेणात्मन ससुइन्धनायेव मृणालकोमलया बाहुलतया वेदिका कुसुम-पालिका अथित कुसुममालामवलम्बय समुत्रत कभ्बूलता ऋत्य - मार्गम् (१) इवावलोकयन्ती दोघमुष्णञ्च निखसितवती (झ) । तद्दु खसुत्प्रेच (ङ) कक्खमिति । कादण्थरौ भधीमुखौ सतौ दु खसइलगणनाय सुनाचमाखिकां मुक्तामयजपमाखां कलयनौष सृजन्तौब थधीमुखाबादैवाश्म टकपीलखज़ सहिगैल'ी एचिमि शृधवर्णनयनजखबिन्दुभि केवख दुष्ट्रि न टिम् अदम्यत् । अम क्रियीत्प्रै चालद्वार । धगान्धक रे क्लटो च दुहि न कबयी विदु रति सान्न । (ज) र देति । किच खज्ञापि तदा तखा कादग्वय्य सकाशात् खण्जाखौल खजाकार्य सङ्.चितभावम् चत्रिचतेव । तथा च इयन्त काख यावत् खितापि खण्जा खकार्य सरू,चितभाव न प्रकटितवतौ किन्तु तदानों तखा सकाशाचिक्कचमाणा सतौ सव थैन त प्रकटितवतौति भाव । थब क्रियीत्प्रचालडार । तेन च तखा खजातिशयेन सड़,चितभावी व्यज्यत इत्यखडारैण वस्तुध्वनि ! भन्थब्रापैौहश एव भावऽलडारी ध्वनिचीघ्रंथ । िअर्मीऽपि श्रधौरतापि विभ्रमितामर्थौरताम् । (भी) तथेति । लोहितायमाने अविरतरीदनादारभावण उदरे थभ्यन्तरदय यथोक्षादृशे खीचने प्रखव्य । दुखप्रकष य कटातिरैकेय । बेदिकाकुसुमान वा पालिका रचिका दासी तया यथिता या कुसुममाला ताम् । समुब्रता एका धखता यखा सा भतएव खणुमागैम जीकयन्तौव सतौ । अत्र प्रथमा फलोत्प्रेचा वितीया क्रियीत् प्रया तथेोश्व परस्प्ररनिरपेचतथा ससृष्टि । পানী ভ্রমরগণ যেন পান করি। ফেলিয়াছিল , তাই তিনি বিশেষ যত্ন করিলেও তাছার মুখ হইতে বাক্য নির্গত হইতেছিল না । (ছ) অধোমুখ হইয়া সহস্র দু খ গণনা করিবার জন্যই যেন মুক্তময় জপের মালা নিৰ্ম্মাণ করিতে থাকিয়া, গগুযুগল স্পর্শ না করিয়া বিগলিত শুক্রবর্ণ অশ্রুৰিমূরি কেবল বৃষ্টি প্রদর্শন করিতেছিলেন। (ख) ५द१ ठ५न अज्ञ|७ cयन ऊँiहॉब्र निकछे श्हेtङ लव्छांद्र कोई निभः कब्रिब्राहिल, বিনয়ও যেন অত্যন্ত বিনয় অভ্যাস করিয় ছিল, মুগ্ধতাও (অনভিজ্ঞতাও) যেন মুগ্ধতা শিখিয়াছিল, সৌন্দৰ্য্যও যেন সৌন্দর্ঘ্য অভ্যাস করিয়াছিল ভয়ও যেন ভীরুতা শিক্ষা করিয়াছিল, अt५६}e ८षन अशैब्रटी निथिइॉझिण, विषांन७ ८षन दिशांम अङIांग कब्रिब्राहिल ५ब विलांगe ८षम तिलांग अिधिग्नांझिल ! (ঝ) তিনি সেইরূপ হইলে আমি জিজ্ঞাসা করিলাম—“দেৰি ! এ ব্যাপারটা কি ?” (१) वनु ।