পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৯০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुखे चमस्याश्वमवषं णम् । {e. (ब) की ६-मत्सरादम्वरवख-(१) प्रसारित-शिर -(२) सहस्रय दिवसकर-रथगमनपथमपनेतुमभ्युद्यतन भवगचित-सकलसुर(२) वचसा बिन्वगिरिथाऽप्यनुज्ञहिताभ्रख, (भ) जठरानव-जीच वातापिदानवस्य, (म) सुरासुर-सुङटमकरपत्र-(५) कोटि-डुब्बित-चरण-रजसी दचिषाशा बध-सुख (५) विशेषकख, (य) सुरबीकादेकडुङ्कारनिपातित-(६) नहुष-प्रकटप्रभावस्ख भगवतो महालुले AMAeMeeAMAMeeA AMA AMM SAAAAAA AAAAMS AAAAA AAASA SAASAAAS *بعیدعہء سمبں -x_مکعب می سعیونیجی جیبیہہ میہمہ یععت (ं) सुरैति । বেইলি'জ प्राथ गया पीतानि उकखानां सागराच सचिवानि येन तल । इतप्रधति षष्ठुमतपदानवगख्यक्ष विषियानि । पुरा कालैयनामाण केचन दागवा दिवसै सागरसखिी प्रचक्कन्त्रा सगी रात्रावाबिश्व वन्ती भुव खर्मञ्च नितरां पौक्यामासु सृतर वथाय तान् निष्काअबितुनिच्छुना सुरपतिना प्राथि ती भगवानगख्य समक्षसागरजज्ञानि पपाथिति जहाभारतबाताँ । (भ) मेष्विति । मेरी सुमेरुपव तख मत्सरात् उब्रतिबिषयकविदधात् चम्बरतले चाकाशी प्रसारित विष्तारित मिर.सध्ख यन्नसमूही येन तेन दिवसकरसा सूर्यख रथख गमनपथम् चपनेतुम् भवरीखम् चभ्युथतेन घश्च ग गृथा चषगणितानि चश्चातानि खझखानां सुराषt श्बाणt बचlखि सूचख बमगपद्यरीषनिषेधषिक्षणाणि వ్ల अशुक्लङ्किता अगतिक्रान्ता परिपाखिता चाम्ला आदैो यस्त्र तस्त्र ! किल सुनेद प्रदरुिणैौकृत्य प्रतिदिन सूयाँ धमतौति विखोक्य विन्याचख थाकाणमपि तब व कर्तु सूर्यमनुरुन्धन् सूय'च प्रत्याख्यात क्रोधेन तनर्मागैनवरीड़, वईमानी देवनि विडीऽपि भत्र बहचे तदा तु देवाना मनुरोधेन सृपबौके अभवत्यगख्य तबीपख्रिते विव्याचख ग्रिरीऽवनमथ्य त प्रणनाम थगरुवस्तु गत्स ! यावदस् पुनरागच्छानि तावत्त्वलौद्वगेवावनतशिरातिष्ठ इत्यभिधाय दचिणखां गती गाद्यापि निवच ते विन्याचखीऽपि तदाईमादद्यापि तथबात इति खन्दपुराणकाशैखण्ड़वार्ता । (म) जठरैति । जठरानलेण उदरवङ्गिना जौद्य परिपाक जौती बातापिदानवैो येन तल । चबाय मितिइyन्त पुरा किख इलखवातापिनाक्षणौ धातरौ दत्यविशेवौ बभूवतु । तयोरिखखी ब्राझष९पमाखाय मिथकपधारिण वातापि निइत्य तन्छासं पक्का समागतान् ब्राह्मणान् भोजधामास भुक्तवत्सु च ब्राध्रवेबु बातापे ! निच,ाम इतीौख्त्रक्षेनाइती देववरप्रभावेण वातापिशधामुदराणि भित्त्वा निष्क मिति खा, परख तौ तेषां धनान्वपशवषकौ । ईर्षरित्यमवल्लीकब प्रतीकाराय प्राथि ती भगवानगख्धकतर्थब तनप्रांसमभ्यवहार्य औष मकरीदिति महाभारतवाभाँ । (य) सुरैति । सुरासुराचां देवदानवानां मुकुटेषु किरीटेषु याणि भकरपत्राणि खच निर्मिता मकराकारपचा तेषां कोटिभिरग्रभार्ग खु,न्वितानि अ टानि चरणरजांसि पदधलयो यख तख सुरासुरवन्दितचरणसत्थ । दचिषा BBB BBBBBBB BB BBB BBBB BiD DDS g GB BBBS BBB BBB অমুলারে সকল সমুদ্রের জল পান করিয়াছিলেন, (ভ) এবং বিন্ধ্যপৰ্ব্বত, সুমেরুপৰ্ব্বভের প্রতি বিদ্বেষবশত আকাশে অসংখ্য পৃদ্ধ বিস্তারপূর্বকু দেবগণের বীৰ্যে অবহেলা করি, স্বর্ঘ্যের DDBBB BDBB BBB DBB DDSDDS DD B BBBB DDDD DDDD DD DS (म) ८ष अभखा ज*ग्नांमएल यांठांनिनt•द८क कौर्म कब्रिग्नांश्रिणन, (१) cनदण१ 6 अप्लग्न (१) मगणवक । (९) शिखरख । (२) क्षुरसमृच् । (४) मुकृढतडघट्टितकारकतलबपत्रभङ्ग कोटि । (५) दचिचामुखशिश्लेषकश । (५) निपतित ।