পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৯৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

^.o. कादम्वरी पूर्वभाग (श) लतामण्ड़प तख शिखण्ड़ि मण्डलारब्ध ताण्डवाभि (ष) अनेक कुसुभ-परिमख वाहिनौभिव नदेवताभि श्खास () वासिताभिरिव वनराजिभिरुपरुद्ध-(२) तौरम्, (स) अपरसागरशढिभि सलिखमादातुमवर्तीर्णेउंखधरैरिव बइल पङ्ग मलिनोर्बन करिभिरनवरतमापोयमानसलिलम, ( ) (इ) अगाधमनन्तमप्रतिमम (8) अपा निधान पस्याभिधान पद्म १र (च) । v यत्र च विकच-कुवलय-प्रभा-श्यामायमान पचपुटान्धद्यापि मृति मद्रामशाम्र प ग्रस्तानौव मध्यचारिणामालीक्धन्त (५) चक्रवाकनास्त्रा (६) मिथुनानि (क)। مِ معلّامہ حسین ”ر جامعہ حمت خیب ،معتیAعے معنیsحب محبتیمیہ (य) उत्पतदिति । उत्पतताम् उड्डौय गच्छतां जलचराणा पतङ्गानां पचिणां पचपुटेभ्यी ফুৰিব ज खविन्दुभिय संके सेचन तेग सुकुमाराणि विशेषकीमलानि किसख यानि पल्लवानि यासां ताभि । (ष) खतेति । लतामण्डपतलेषु लताइतखानमध्यषु शिखण्डिमण्डलेन मय रसमूहेन चारब्ध प्रवति त ताश्ड़श्च श्रृत्य चासु ताभि । चत्र क्स्यशुप्रास्त्रीऽलङ्कार । (स) अनेकेति । भनेकेषां नानाविधानां कुसुमानां परिमखान् सौरभाणि वहन्तौति तास्तग्रांज्ञास्ताभि अतएव बन्दैवताभि कत्रों मि श्वासैन श्वासवायु ा वासिताभि सुरभौशताभिरिब स्ह्यिताभि तासां श्वासस्य सुरभित्वादिति भाव । वनराजिभि वनस्न पौमि उपरुद्धानि व्याप्तानि तौराणि यस तत् पन्यासरसी विशंषण्मेतत्। अव क्रियीत्मचालद्वार । (ङ) अपरीति ! अध अपर सागर कृति शङ्खन्त श्वाति कुव नीति तँ जलधर झैँ ध रिव । बइल पडगाँव्रलग्नप्रचुरकइ मम लिनात । भापौयमानानि सलिलानि अखानि यख तत् । अत्र जखधरजातिखरूपीत् प्रचालङ्कार । (च) अगाधमिति । अगाधम् घतलस्यण म् भनन्त प्रेषरहितम् थतिहइदित्यथ थप्रतिमम उपभारतिम्। चपां जखानां निधाग गिषिखडपम् चनन्तजखशालित्वादिति भाव पम्पा इत्यभिधाग जाम थस्य तत् प्रश्नागा माकरौभूत सर पग्रसर । पूव मस्य व पन्यासरसशौरणातत्व न फलविशेषस्य पन्या पे पे इति वङ्गप्रचलित नाम मन्थनत खानुमानमाबनिर्णीयमानभुवनद्वन्तान्ता खनिदानीगतना केचन जना । (क) यत्र ति । यत्र पम्पासरसि । विकचानां विकसितानां कुवलयानां जैौखीत्पलानां प्रभाभि दुतिभि झामायमानानि समौपसञ्चरणात् श्यामलवदाचरन्ति पचपुटानि येषां तानि । मध्यचारिणां षन्यासरोवरमध्य هم مسی - بیسم مست. হইতে নির্গত জলবিন্দু পতিত হওয়ায় ঐ বনের পল্লবগুলি আবও কোমল হইয় থাকে, (ঘ) ঐ বনের লতামগুপমধ্যে ময়ুৰগণ নৃত্য বরিয়া থাকে, (স) নানাজাতীয় পুষ্পের সৌরভ বহন করায় ঐ তীরস্থ বনশ্রেণী যেন বনদেবতাগণের শ্বসবায়ুতে সৌরভময় হইয়াছে বলিয়া প্রতীতি হয়, (ছ) অপর সমুদ্রপ্রমে জল গ্রহণ করিবার শুষ্ঠ সরোবরমধ্যে প্রবিষ্ট মেঘসমূহের স্থায়, গাত্রে প্রচুর কর্দম সংলগ্ন হওয়ায় মশিনবর্ণ বস্ত হস্তিসমূহ সৰ্ব্বদা সেই সরোবরের জল পান করে, (গ) আৰু পম্পসরোবব অতলস্পর্শ, অতিবৃহৎ, তুলনারহিত, অক্ষয়জলসমম্বিত এব *रशृङ्ग झांकडूझॉन ! 鄰 (१) वणदैवतानि श्वास बनदैणताभि खश्वास ! (२) रुख । (३) थापौयमानस् । (४) भप्रतिष्ठन्। (५) मध्यचारिणालीक्सन्तो । (६) चक्रगामो ।