পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১১৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।



यस्य यस्य यदा भूमि स्तस्य तस्य
५५ तदा फलम्॥(১৩)
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति।
उभौ तौ पुण्यकर्म्माणी नियतं स्वर्ग्गगामिनौ॥(১৪)
५६ गामेकां स्व[र्ण्ण]मेक[ञ्च] भूमेरप्यर्द्ध मङ्गुलम्।
हरन्नरकम(मा)याति यावदाहूत-संप्लवम्॥(১৫)
षष्टिं-वर्ष सहस्रा-
५७ णि स्वर्ग्गे मोदति भूमिदः।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत्॥(১৬)
स्वदत्ता म्परदत्तां वा यो हरेत
५८ वसुन्धराम्।
स विष्ठायां क्रि(कृ)मि र्भूत्वा पितृभिः सह पच्यते॥(১৭)
सर्व्वानेतान् भाविनः पार्थिवेन्द्रान्
भूयो भू-
५९ यः प्रार्थयत्येष रामः।
सामान्योऽयं धर्म्मसेतु र्न्नृपाणां
काले काले पालनीयो भवद्भिः॥(১৮)
इति कमलद-
६० लाम्बु-विन्दुलोलां
श्रियमनुचिन्त्य मनुष्यजीवितञ्च।
सकल मिदमुदाहृतञ्च बुद्ध्वा
नहि पुरुषैः परकीर्त्त-
६१ यो विलोप्याः॥(১৯)
श्रीमहीपालदेवेन [द्विजश्रेष्ठोप]पादिते।

^(১৩-১৫)  অনুষ্ঠুভ্।

^(১৬-১৭)  অনুষ্ঠুভ্।

^(১৮)  শালিনী।

^(১৯)  পুষ্পিতাগ্রা।

৯৮