পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৫২

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

লেখমালা।

सोयं राम-नरेन्द्रजस्य सचिवः साम्राज्य-लक्ष्मीजुषः
प्रख्यातस्य कुमारपालनृपते-
१३ श्चित्तानुरूपोऽभवत्।
यस्याराति-किरीट-हाटक-कृत-प्रासाद-कण्ठीरव-
ग्रास-त्रास-वशा दपैष्यति
१४ विधो र्ब्बिम्बाङ्करूपी मृगः॥(৯)
सचिवसमाज-श(स)रोज-तिग्मभानुः
प्रसर यशोऽम्बुधि रेष वैद्यदेवः।
स-
१५ हज-वदान्यतयैव चम्पकेशः
सुजन-मनः-कुमुदेषु शीतरस्मि(श्मि)ः॥(১০)
यस्यानुत्तर-वङ्ग-सङ्गरजये नौवाट-
१६ हीहीरव-
त्रस्तै र्द्दिक्करिभिश्च यन्नचलितं चेन्नास्ति तद्गम्यभूः।
किञ्चोत्पातुक-केनिपात-पतन-प्रोत्सर्पितैः

[দ্বিতীয় ফলক]


१७ शीकरै-
राकाशे स्थिरता कृता यदि भवेत् स्यान्निष्कलङ्कः शशी॥(১১)
गौड़ेशस्य कुमारपालनृपते-
१८ र्द्दोर्व्वीर्य्य-तेजस्पतेः
त्रैलोक्योदर-पूरि-भूरियशसः प्रज्ञान-वाचस्पतेः।
सप्ताङ्ग-क्षितिपाधिपत्व मभितः
१९ संचिन्तयन्नुग्रधीः
प्राणेभ्यो प्यतिबन्धुरस्य सचिवः सोऽभूद्गुणि-ग्रामणीः॥(১২)

হইলেও, mendicant বলিয়াই ব্যাখ্যাত হইয়াছে। তর্ক্ককঃ = যাচক ইতি হেমচন্দ্রঃ। তথাহি মহাভারতে ১২৷৪৫৷৬

“तथानुजीविनो भृत्यान् संश्रितानतिथीनपि।
कामैः सन्तर्पयामास कृपणां स्तर्ककानपि॥”

^(১১-১২)  শার্দ্দূল-বিক্রীড়িত।

১৩০