পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৫৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।
কমৌলি-লিপি।

५४ न्निनय(?)कृतः। पूर्व्वदिश स्तावत् दिग्दाण्डिधर मादाय यावत् पश्चिमकूलसीमा॥ ऐशान-दिशः शिङ्गिआध-
५५ र-शी(सी)मा-लेङ्गवडा भोग्ये कंसपलभू १॥ उत्तरदिशः कोन्टुवाड़ोङ्गीनडजोली-नवधरा-शी(सी)मा॥
५६ शिरवडाशिल-गुडिभोग्यं किञ्चिदतिक्रम्य जयरातिपोला उणैपोला विरामादाय वाय-
५७ व्यदिस(श) पिपामुण्डा अश्वत्थशी(सी)मा अझड़ा-चौवोल। वूढि पोखिरि-पूर्व्वधर-कुलाचापडि अ-
५८ ष्टवल-पुराण-धर्म्मालि पश्चिमायावत् पश्चिमदिशः-शी(सी)मा किञ्चिद्धरक्रित्वा(?) नैर्ऋत्यदिशो ध-
५९ र्म्मालिमादाय नैपोशृङ्गारयो विवादभूमे र्वाट्यर्द्ध मादाय लच्छुवड़ास्थितैक-वाटीसमेत-घाटचम्पकः शी(सी)मा वे-
६० लवनी-पटानवपल। दक्षिणदिशः कुम्भकारभोग्यवहिः शी(सी)मा कोन्टोहाड़ाद् ध्रवोलयावत् हेलावणा-मुण्डमा
६१ दाय दिघ्दाण्डि यावत्। अग्निदिशः सीमा। एवं अष्टसीमा॥
द्वितीय पटकस्य चतुर्द्दश-पङ्क्त्याः॥

सन्तिपाट-
६२ क-सज्ञन्तु मन्दराग्रामसंयुत-
वडाविस(ष)य-सम्बद्धं भूच्छिद्रेणेति निश्वयात्॥(২৯)
सर्व्वायोपाय-संयुक्तं करोप-
६३ स्कर-वर्ज्जितं।
यावचन्द्रार्क-सभोग्यं यावदिच्छा-क्रियाफलं।
जल-स्थल-खिलारण्य-वाट-गोवाट-संयुतं॥(৩০)
कोष्ठ(ष्ठे) य-
६४ श्च करिस्यति स्वयमिदं य: कारयिस्यत्यसौ
पुत्रादिक्षय मभ्युदीक्ष्य निरये कल्पान्तरं स्थास्यति।

^(২৯-৩০)  পথ্যাবক্ত্র।

১৩৫