পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/২৩

উইকিসংকলন থেকে
এই পাতাটিকে বৈধকরণ করা হয়েছে। পাতাটিতে কোনো প্রকার ভুল পেলে তা ঠিক করুন বা জানান।
ধর্ম্মপালদেবের তাম্রশাসন।

२९ त्र-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगतो महाराजाधिराज-श्रीगोपालदेव-पादानुध्यातः प-
३० रमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् धर्म्मपालदेवः कुशली॥ श्रीपुण्ड्रवर्द्धनभु-
३१ क्त्यन्तःपाति-व्याघ्रतटी मण्डलसम्बद्ध-महन्ताप्रकाश-विषये क्रौञ्चश्वभ्र नाम ग्रामोऽस्य च सीमा पश्चि-
३२ मेन गङ्गिनिका। उत्तरेण कादम्बरी-देवकुलिका खर्ज्जूरवृक्षश्च। पूर्व्वोत्तरेण राजपुत्र-देवट-कृतालिः। वी-
३३ जपुरकङ्गत्वा प्रविष्टा। पूर्व्वेण विटकालिः खातकयानिकां गत्वा प्रविष्टा। जम्बूयानिका माक्रम्य जम्बूयानकं
३४ गता। ततो निःसृत्य पुण्याराम-बिल्वार्द्ध-स्रोतिकां। ततोपि निःसृत्य न-
३५ ल-चर्म्मटोत्तरान्तं गता नलचर्म्मटात् दक्षिणेन नामुण्डिकापि [हे
३६ सदुम्मि] कायाः। खण्डमुण्डमुखं खण्डमुखा[त्]वेदसबिल्विका वेद[स]विल्विकातो रोहितवाटिः पिण्डारविटि-जोटिका-सीमा
३७ उक्तारजोटस्य दक्षिणान्तः ग्रामबिल्वस्य च दक्षिणान्तः। देविका-सीमाविटि। धर्म्मायो-जोटिका। एवम्माढ़ा-शाल्मली ना-
३८ म ग्रामः। अस्य चोत्तरेण गङ्गिनिका-सीमा ततः पूर्व्वेणार्द्धस्रोतिकया आम्रयानकोलर्द्धयानिकङ्गतः त-
३९ तोपि दक्षिणेन कालिकाश्वभ्रः। अतोपि निःसृत्य श्रीफलभिषुकं यावत् पश्चिमेन ततोपि बिल्वङ्गोर्द्ध स्रोति-
४० कया गङ्गिनिकां प्रविष्टा। पालितके सीमा दक्षिणेन काणा-द्वीपिका। पूर्व्वेण कोण्ठिया-स्रोतः। उत्तरेण
४१ गङ्गिनिका। पश्चिमेन जेनन्दायिका। एतद्ग्राम-सम्पारीण-परकर्म्मकृद्वीपः। स्थालीक्कट-विषय-
४२ सम्बद्धाम्रषण्डिका-मण्डलान्तःपाति-गोपिप्पली-ग्रामस्य सीमा। पूर्व्वेण उड्रग्राम-मण्डल-पश्विमसीमा। दक्षि-

১৫