পাতা:সংস্কৃত ব্যাকরণের উপক্রমণিকা.djvu/১১৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।

[ ১০০ ]

तस्मात् विद्यालाभाय श्रमो यत्नश्च विधेयः। विद्यऻ विना वृथा जीवनम्।

 आलस्यं सर्वेषऻ दोषाणामाकरः। अलसा विद्यामुपार्जयितुं न शक्नुवन्ति धनं न लभन्ते। अखसानां चिरमेव दुःखम्। तस्मादालस्यं परित्यजेत्।

 मातापितरौ पुत्रार्थऺ बहुन् क्लेशान् सहेते। तस्मात् तयोर्नित्यं प्रियं कुर्य्यात्। कायेन मनसा वाचा तयोईितं चिन्तयेत्। तयो: सततं भक्तिमान् भवेत्। प्राणात्ययेऽपि तयोरवमानना न कार्य्या। तयोरनुमतिं विना न किञ्चित् कर्म्म् कर्त्तव्यम्।


खप्तस्र: पाठः।

 अतिभोजनं रोगमूलम् आयुःक्षय् करम्। तस्मादतिभोजनऺ परिइरेत्।

 योऽस्मानध्यापयति सोऽस्माकं परमो