পাতা:গৌড়লেখমালা (প্রথম স্তবক).djvu/১৭৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা হয়েছে, কিন্তু বৈধকরণ করা হয়নি।
মনহলি-লিপি।

स खलु भागीरथी-पथ-प्रवर्त्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-
२८ शिखर[श्रे]णी-विभ्रमा-न्निरतिशय-घनाघन-करिपदृ-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहा-
२९ दुदि(दी)चीनानेक-नरपति-प्राभृतीकृता-प्रमेय-हयवाहिनी-खरखुरोत्खात-धूली-धूष(स)रित-दिगन्तरालात् परमेश्वर-सेवा-
३० समागताशेष-जम्बुद्वीपभूपालानन्त-पादा[त]भर-नमदवनेः श्रीरामावती-नगर-परिसर-समावासित-श्रीमज्जयस्कन्धावा-
३१ रात्। परमसौगतो महाराजाधिराजः श्रीरामपालदेव-पादानुध्यातः परमेश्वरः परमभट्टारको महाराजाधिरा-
३२ जः श्रीमन्मदनपालदेवः कुशली॥ पौण्ड्रवर्द्धनभुक्तौ कोटीवर्षविषये हलावर्त्तमण्डले कोष्ठ गिरि[सं विंशत्या दधिकोपेत स-
३३ कैवद्युर्ध्व सारद्धारज्वाके(?)] विंशतिकायां भूमौ। समुपगताशेष-राजपुरुषान् राजराजन्यक-राजपुत्र-राजामात्य-महासन्धिवि-
३४ ग्रहिक-महाक्षपटलिक-महासामन्त-महासेनापति-महाप्रतीहार-दौःसाधसाधनिक-महाकुमारामात्य-राजस्थानी-
३५ योपरिक-चौरोद्धरणिक-दाण्डिक-दाण्डपासि(श)क-शौनिक-क्षेत्रप-प्रान्तपाल-कोट्टपाल-अङ्गरक्ष-तदायुक्तक-विनियुक्तक-
३६ हस्त्यश्वोष्ट्रनौबलव्यापृतक-किशोर-वड़वा-गोमहिषाजाविकाध्यक्ष-दूतप्रेषणिक-गमागमिक-अभित्वरमाण-वि-
३७ षयपति-ग्रामपति-तरिक-शौल्किक-गौल्मिक-गौड़मालव-चोड़-खस-हूण-कुलिक-कर्ण्णाट-लाट-चाटभट्ट-सेवकादी-

[পরিষৎ-পত্রিকায়] “ক্ষিতিমববমতাত” এবং [সোসাইটির পত্রিকায়] “ক্ষিতিমবরমতাত” পাঠ উদ্ধৃত করিয়াছেন। তাম্রপট্টে “ক্ষিতিমচরমতাত” স্পষ্ট উৎকীর্ণ রহিয়াছে।

১৫৩