বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১০৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

ದ್ವಿ कादब्बरी पूर्वभागे खिकाकुसुम-नाल पिञ्जरेण कन्नममञ्जरो-दखन-मस्वणित चीणोपान्तलेखेन (१) स्फ टिताग्रकोोटिना चञ्च पुटेन (स) परनोडनिपतिताभ्य (२) शालिवज्ञरीभ्यस्तण्डुलकणानादायादाय तरु-(३) मूलनिपतितानि च शुककुखावदखितानि फल शकखानि समाह्रत्ध परिभ्रमितुमशप्तो मङ्घमदात् (४) । प्रतिदिवसमात्झना च मदुयभुक्तशेषम् (५) अकरीदणनम् (ह) । एकदा तु प्रभातसन्ध्यारागलीहितं गगने च (१) कमलिनी मधुरता ( ) पच्त सम्पटे द्वाञ्चह स इव मन्दाकिनीपुलिनादपर जखनिधि-तटमवतरति चन्द्रमसि, कारिणी दु खोत्पादिकाम् इच्छानुसारेण सञ्चालथिहुमणक्यत्वादिति भाव अङ्गलग्न दैइयित जरा द्वद्धावस्वामिव विधुन्चन् तामेव प्रचसन्तति कम्ययन् सञ्चालय किञ्चिदूगच्छव्रित्यथ । अत्रीत्म्न चाखच्चार । (स) अकठोरैति । भकठीरस्य कोमलस्य शैफालिकाकुसुमख यत् नाल द्वन्त तहत् पिच्चरैण पिङ्गलवर्ण न । भत्र शुप्तीपनाखङ्कार । कमलमञ्चरौणां धान्यविशेषशिखानां दखलेन ग्छुरुङलेन मसृणिता झदौछाता चौणा चय गता च उपान्तलेखा प्रान्तसमौपरेखा यस्य तेन । तथा स्फुटिता चय गता भग्रकोटि अग्रिमसैौषणभागी यख तेन । (६) परीति । परेषामन्थेष पचिर्णा नौड यी था निपतिताप्ताम्य शालिवल्लरीय घान्थमञ्चरौभ्य । शुक कुलेन कौरसमूहेन भवदलितानि खण्डथिला भूतले पातितानि फलशकलानि फलखण्डानि । मद्य व शम्पायनाय अदात् ओल्लुमपि तवान्। थाह्मना च खयञ्च । मया उपभुक्तख खादितग्य शेषमवशिष्टम् अशन भीजनम् षक्षरील् मदुपभुक्तंीष प्राप्य तन धन्यगमक्षरीट्त्यिथ । (च) एकदैति । एकदा तु स्प्रष्ट जाते प्रत्यषसि मृगयार्बीखाइलध्व जरुदचरदिति परैणान्वय ! प्रभात सब्यारागेण प्रात सन्यारक्तिखा लाइिते रक्तवण । द्वदन्तु गर जे चन्द्रमसौखुभयीरपि विशेषण तदानौं तथब सन्भवात् तेन च गगने चेति चकारापादानम् । भतएव कमलिन्या प ग्रन्था मधुना रक्तवण मकरन्द न रक्त रञ्चित पचसम्युट पतत्रयुगल यख तअिन्। इड्इ स इव प्राचीनकलइ स द्रव मन्थरगतिथीतनाय इडपदम् । चन्द्रमप्ति चन्द्री मन्दाकिनौपुलिनात् आकाशगन्नार्सकतात् अपरजखनिधितट पश्चिमसमुद्रतौरम्भवतरति अवरोइति सति । अर्द्धीपमालङ्गार । গমন করিতেন। (গ) তাহার চঞ্চুপুট, কোমল শেফালিকাকুসুমের বৃস্তব স্থায় পিঙ্গলবর্ণ হইয়া গিয়াছিল আর ধান্তময়ী খণ্ড করায় সেই চঞ্চুপুটব ষেভাগের রেখাগুলি মন্থণ (পালিস) ও ক্ষীণ হইয়াছিল এব তাছার অগ্রের তীক্ষুভাগও ক্ষয়প্রাপ্ত হইছিল। (ছ) তিনি অন্যত্র ভ্রমণ করিতে অসমর্থ বলিয়া সেই চঞ্চুপু দ্বাব, অন্ত পক্ষীর বাস হইতে নিপতিত ধান্তেব মঞ্জর হইতে তও লকণা আহরণ করিয়া এব অন্ত শুকপক্ষিগণ চঞ্চুম্বারা খণ্ডন করিয়া যাহা বৃক্ষমূল ফেলিয়া দিয়াছে, সেই সকল ফলখণ্ড আনয়ন করিয়া ভোজন করিবার নিমিত্ত DBBB BB BB BBBB BBB BBBBB BBS BBBS BBB BB BBB করিতেন । _(ক) একদিন প্রভাতকালে মৃগয়ার কোলাহল উঠিল। সেই সময়ে গগনতন ও চঞ্জ (१) चौरीपान्तलेखन। (९) पतिताम्य । (३) श्च । (७) भछानाशरमदात्। (५) भइप युद्गमेवम् । (६) गगनतले, गगनवख । (७) मध्वनुरक्त ।