বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১১৫

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

芭锐 歌 कादब्बरो पूर्वभागे भिद्यमान-कुश्व-कुञ्चर रसितम्, (प) इयमाद्र पङ्क मलिना वराहपञ्चति , () इयमभिनव शष्यकवल-रस खामला इरिण-रोमथ फ्रेन सङ्कति , इयमुनाद-गन्धगज गण्ड कण्डूयन परिमल-निलीन-(२) सुखर मधुकर-विरुति , एषा निपतित-रुधिरविन्दुसिप्ता-शुष्कपत्र पाटला रुरुपदवी, (फ) एतद्विरद-चरण-मृदित विटप-पल्लवपटखम्, एतत् खब्लिकुल-क्रीडितम्, ( ) एष नरद्व-कोटि विलिखितविकट-(४) पत्र खोखो रुधिरपाटल करिमौतिक दन्तुरी (५) मृगपतिमार्ग , (ब) एषा प्रत्यग्र प्रसूत कपिञ्चख (पु) चातकपचौ" इति शब्दकल्पद्रुम । कुररकुखख उत्क्रीशपचिगणस्य झणित रव । खगपतैौनां सि झाणां नखमि द्ममागा विदार्यमाणा कुम्भा मरुतकखवु श्वाकारमांसपिण्डानि येषां तादृशानां कुञ्चराणां ऋशिनां रसित चौत्कार । (फ) इयनिति । इयम् अनतिदूरे दृष्झमाना एव सव व्र । थाद्रण स्तिमितेन पडन कद्द मेन वराह्राणामेव देहेश्य पतितकष्ट्र मेनेत्यथ मलिना छाष्णवर्णा वराहपञ्चति शूकराणा पन्या । अभिनवाना मचिरोत्पञ्चानां शूयाद्यां ऋणानां ये क६खा ग्रासास्तघा चष्य माणबालतृणानामित्यथ रसनि यास झानखा झामवर्णा हरिणानां दीमन्थस्य चवि तचव यस्य फेलस इति । उन्प्रदानां मदमतानां गन्धगजानां गन्धइस्तिनां रशिविशेषाणां गखकण्ठयनेन कपीखघष ऐन ये परिमला सौरभाणि तेषु तत्परिमशयुतखानेष्वित्यथ । निलीनाना नवखितानां मुखराणां शब्दायमानानां मधुकराणां धसराणां विरुति शब्दितम् । निपतित अरुमाकमस्त्रप्रहारण गात्रात् दरित रुधिरबिन्दुभि सिज्ञानि यानि शुष्कपत्राणि तँ पाटला श्वेतरज्ञवर्णा रुरुपन्वी सुगविशेषपथ । (व) एतदिति । हिरदाना हस्तिनाँ चरण पाद श्वृदितानां दखितानां विटपाना शाखानां पल्लवानाञ्च पटख समूह । सुतरामितोऽचिरादैव करिची गता इति भाव । खङ्गिकुखस्य गण्डकसमूहस्य क्रौड़ित विहत खतिकायां खेखाचिङ्ग दृश्ह्यत इत्यथ । अतएव गण्डकानामपैौय विहारभूमिरिति भाव । नखकोटिभि नखराय नखाग्रख्तरुधिर विलिखिता चित्रिता विकटा भयानका पत्रलेखा पत्राकारचिङ्गानि यखिान् स रुधिरीनि इतजन्तुरक्त पाटख श्रतरता तथा करिमौशिक मौरितगजमुनामि दन्तुरी विषम उच्चावच इति यावत् स्वगपते सि इस्य मार्गों विचरणपथ । सुतरामनेन पथा सि ही गत इति भाव । বহির্গত হইতেছে , (প্ৰ) এইস্থানে বৃক্ষ হইতে পতিত শুষ্কপত্রের মৰ্ম্মর বা হইতেছে এইখানে বন্ত মহিষগণ বজ্ৰতুল্য শৃঙ্গদ্বারা বল্লীকমৃত্তিক বিদাবণ করায় তাহার ধূলি উড়িতেছে, এই দিকে হরিণগণ বিচরণ করিতেছে এইখানে বস্ত হস্তিগণ বহিয়াছে এইস্থানে বরাহগণ ভ্রমণ করিতেছে এইদিকে বনের মহিষসমূহ বিচরণ করিয়েছে এইখানে ময়ূবগণ রব করিতেছে এইদিকে চাতকপক্ষিগণ অব্যক্ত মধুরধ্বনি করিতেছে এইদিকে বাজকুরুল ডাকিতেছে এইস্থানে সি হসমূহ নখদ্বারা কুম্ভ বিদারণ করিলে হস্তিসমূহ চীংকার করিতেছে, (ফ) এই তরল কৰ্গমসংযুক্ত বরাহুদিগের পথ দেখা যাইতেছে, হরিশগণের চৰ্ব্বিতচর্কণের সময় মুখ হইতে নিপতিত এই সমস্ত ফেনসমূহ ভক্ষ্যমাণ নূতন তৃণের রসে শুiমবর্ণ হইয়াছে, মত্ত হস্তিগণের কপোলকও য়ুনের সময় ষে স্থানে মদসৌরভ লাগিলছিল, ভ্রমরগণ বৃক্ষেব সেইস্থানে বসিয়া (१) बराइकुखपखति । (२) भालौन । (३) शिखखिकुज़क्रोकिंतम् । {४) बिकटविखिखितपत्रलेख । (५) मौतिीकदन्तुर ।