পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/১৫৬

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

कथासुरैडे जायाख्यात्रमवर्णाना । १३५ هrمي शुककुलम, (न) अनेक सारिकीद्धुथमाण ভনয়ন্ত্রী (प) अरख कुक टोय भुज्यमान वंश्खदेव वलिपिण्डम्, (फ) आसत्र बार्पो वाखइ सर्पोत भुख्यमान नैोवार बलिम्, (ब) एणेो जिज्ञापल्लवीपलिह्यमान मुनिबालकम्, (भ) अग्निकार्याइदग्ध सिमसिमायमान (१) कुश समित्कुसुमन् (म) उपल भग्न-नारिकेल (२) रस स्विग्धशिखातलम् [य] अचिर तुरुस वल्कल रस-पाटलभूतलम्, [र] राज्ञाचन्दनोए AA MA AMMMMA MMAAA AAAA AAAA AAAA MMAAAA (घ) अध्ययनेति । यध्ययनेग वेदपाठेन मुखरा अब्दायमाणा थट्जगा ब्राध्रख्याजका यअिन्तम्। (न) भनेति । श्र वरतश्रवणेन सव दाकण नेन ग्टईौता शिचिता वै वषट कारा इविदाँगनमा वैशदुश्चारय रित्यथ वाचाल मुखर शुककुल यत्र तम्। (प) भनेकैति । अनेकाभि सारिकामि उद्घघु,थनाथम् उर्वरुवार्यमाद्य सुब्रझख वेदी बभिन् तम्। तासामपि तव श्रवणेन ग्रहणादिति भाव । (फ) भरण्यति । धरण्यकुकुट पचिविशेष उपभुज्यमाना वैश्वदैववखिपिण्ड़ा पचमवामाईदचविश्वदेबी ईस्वकाम्रादयी यत्र तम् । वंश्वदैवबलिदानमाहिकतत्त्वsनुसन्धीयम् । (ब) भासन्नति । भासन्नवापौना सब्रिहितदौधि काणां ये कशच्च सपीता कादचणावका त भुज्यमाना नौवाराणां मुनिधान्यानां वलय उपहारा यत्र तम् । (भ) एपौति । एएँौभिम गौप्ति जिल्लापल्लवं विख तौक्कतरसनाभि करर्ण उपजिद्यमाना थास्त्रह्मजाना स्त्र स्वमाना इत्यथ मुनिबालका यत्र तम्। (म) अग्नौति । अग्निकाय्य हीमे अईदग्धानि अतएव सिमसिमायमानानि सिम सिम इव्यव व्यब्द कुर्वाणानि कुणसनित्कुसुमानि यत्र तम्। (य) उपलेति । उपख पाषाण भग्नानि पाषाणान्तरेषु रझापयित्वा मद्दि तानि यानि नारिकैलानि फलानि तेषां रसैज ख नि र्यासर्वा खिग्धानि सिप्तानि तलाक्तौछतानि वा शिखातखानि थाशरणीभूतपाषाणा यत्र तम् । (र) भचिरंति । अचिरतुशानां कृतेभ्य सद्योनिष्काशितानां वरकखानां रस नि र्यास पाटल श्रृ तरतावण भूतख यविान् तम् । SAA MMM MAeMeeeeMeeeMAM MMAS AAAAA AAASS حمہ-مین* جھے* ایمی، বৌদ্রে শুকাসতেছিল (দ) আমলকী, নোয়াড়ি (লোয়াইল), লবঙ্গ কুল (বরই) কলা, ডেহুয়৷ (ভেীয়) আম, কাটাল ও তালফল স গৃহীত ছিল (ধ) ব্রাহ্মণবালকগণ বেদধ্বনি করিতে ছিলেন (ন) শুকপক্ষিগণ অবিশ্রাস্ত শ্রবণ করায় অভ্যস্ত আহুতির মন্ত্ৰসকল উচ্চারণ করি তছিল, (প) বহুতব সারিকা উচ্চৈ স্ববে বেদপাঠ করিতেছিল (ফ) বনকুকুড়াগুলি বৈশ্বদেবের অন্ন ভোজন বরিতেছিল, (ব) সন্নিহিত দীর্ঘিকাস্থিত হ সশাবকগণ উড়ীখাদ্য ভোজন করিতেছিল (ঙ) হরিণীগণ জিহ্বান্ধীর মুনিবালকদিগকে লেহন করিতেছিল, (ম) হেমকুণ্ডে নিক্ষিপ্ত অৰ্দ্ধদগ্ধ কুশ, সমিধ ও পুষ্প সিম সিম শব্দ করিতেছিল (ঘ) পাষাণদ্বার নারিকেল ভগ্ন করিলে তাহার জলে নীচের পাষাণ লিজ হইতেছিল, () বৃক্ষ হইতে সপ্ত BBB BBBB BB BBB BBBB BB BBB SSSSSS BBB BBBBB BBB (१) भिसनिसायमान । () नारिकर ।