বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২০

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

अथ स्वरूप्रनायकादिनिरूपणम् । कादम्बरो नामेद कथाकाव्य म । यथा साहित्यदर्पऐ--- कथायाँ सरस वस्तु गर्दारैव विनिर्चितम् । क्वचिदत्र भवॆदार्था हीचिदछापबछाके ! षादौ पद्य'जमख्तारं खखाद्दैव तर्षौ तजम् ॥ पित्र सुप्तकादीनि चतुर्विं धान्ध व गयानि सन्ति किन्तु उतकलिकाप्रायमेव गद्य बडुखम । तथा च तत्र व -- छ तबन्धीज भित गद्य मुलाक इशगन्धि च । भवॆदुत्शखिक्षानाय झ.श क्षच चतुवि धम् ॥ भादा समासरहित छतभागयुत परम् । भग्बईंौघ समासाक्ष्य तूर्यच्चाख्यसमासकम् ॥ अनुकूलो धीरोदातलचणश्वन्द्रापीडो नायक । यथा - अनुकूख एकनिरत । घविकत्थन चामावानतिगनभैौरी महासत्त्व । ख्य यान्निगूढ़मानी धौरीदात्ती दृढव्रत कथित ॥ कादम्बरी तु कन्या परकीया मुग्धा नायिका । यथा-- कम्बा त्वजातीपधमा सखलजा नवयौवना । पदकौया दिधा प्रीशा परीढा कन्यका तथा । प्रथमाबतौष यौवनमदनविकारा रतौ बामा । कथिता मृदुध माने समथिकखण्जावतैौ मुग्धा ॥ परिचयात् परन्तु (उत्तराख्ने ) खकीया मध्या च मनाब्या । विप्रखणभशृङ्गार प्रधानरसस्तत्र च पूर्वाद उत्तराईस्य कियद शे च पूत्र रागरूप, उत्तराईँगैर्ष तु करुणरुप । सगोगमृङ्गारोsपि क्वचिहृश्झते । षन्न तु रति प्रझष्टा जाक्षैौष्टमुप'ति विप्रशश्नींसौ । श्रवणाद्दशनादापि मिध संकढ़ रागयी । दयाविशेषी थी:प्राप्ती पूव राग स उच्यते ॥ य,लीरैकतरअिन् गतवति खीकान्तर पुनख भय । विननायते यदकरतदा भवेत् वादशविप्रखनभाय ॥ करुणञ्चास्नादी:बी:पि रसा सति ।