পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/২৫৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

२३८ कादम्बरो पूर्वभागे लिखित पत्रन्नता क्कत रक्षा परिक्षेपम, शयन शिरोभाग विन्यस्त धवल (१) निङ्काकलसम, श्राबाद विविधौषधि-मून (२) पवित्रम्, अवस्थापित-रचा शतिवलयम्, इतस्तती विकोण (३) गौरसष पम, अवलम्बित (8) बाल-यील्ला ग्रथितलौह पिप्पलपत्रम (५) प्रासज्ञ-हरितारिष्टपल्लवम उत्तङ्ग पादपैौठ-( ) प्रति ष्ठितम, इन्दु-दीधिति धवल प्रच्छद पटम, अचलराज-शिलातल विशालम, गर्भा (ट) भूमौति । द्रुत प्रभृति झोवलिङ्गतैियाग्तपदानि शयनतखमित्स्य विशेषणानि । भ्मी लिखितया शय्याया एब समन्ताञ्चित्रितया पत्रलतया पत्रान्बितकस्यखतया यानेिपनेनेत्यथ क्वती रचापरिलेपी गभरचाथ परिव८न यस्य तत् । ययनै शयनकाले य शिरीभागस्त स्वान् विन्यस्त रह्यापित धवनी राध्यमयत्वात् श्व ती निद्राकलसी निद्राकुम्भी यझिन् तत् । थाबन्जानि रह्यापितानि विवधानि नान प्रकाराणि भीषधधी खताविशेषा मृतानि तरुखता मृलानि यन्त्राणि लाङ्गलचक्रादौनि पवित्राणि गोरोचनानिपबित्रद्रव्याणि यविान् तत् । भवख्यापितानि रचार्य यतौनां ब्राश्रौव णवीप्रभृतीनां वलयानि मन्त्रपूतकटकानि यविान् तत् । इतस्तती विकौर्ण विचिप्ता गौरसष पा त्र तसष पा यविान् तत् । भवलन्वितानि ह्यापितानि वालयीक्व ण तद्ररज्जुविशषेण ग्रथितानि गुम्फतानि जौहानि लौइखगडानि पिप्पलपवाणि भश्वत्थदलानि च यस्मिन् तत् । भाबन्धी यक्र यीवम् । बधिद्रुमषलदाज पिप्पल कुम्ररायन । अश्वत्य दृति चामर । आसक्ता परस्यरलग्रा हरिता नृतनलात् पालाशवर्णा अरिष्टपल्लवा निम्व किसलयानि यविान् तत् । भरिष्ट फेनिले निम्ब लशुने काककड़यी । इति विश्व । गभि शौशय्यायामौदृशानां द्रव्य विशेषाणां सस्वापन खलु गभ रच्य तदानीन्तनतट् याचारादिति बोध्यम् । उतुङ्ग षु धत्यश्रीीच षु पादपौठषु पयैश्यः पादाधारकाष्ठविश्वेषु प्रतिष्ठितम अव रह्यतम् । तेषु पर्यङ्ग्य प्रतिष्ठितत्वात् पर्योपरिपातितशय्याया अपि तत् प्रतिष्ठितलमुपचारात्। इन्दुदी'धतिवत् चन्द्रकिरणवत् धवल प्रच्छदपट भास्तरणवस्त्र यझिन्। तत् । अव लुी प्रमालद्धार । तथा अचलराजस्य हिमालयस्य शिनातलवत विश्। खप्रस्तरग्वण्डवत् विशाल विस्त तम् । अत्रापि लुमीपमाखड़ार । गभाँचित गभ वतैौशयनयोग्य शयनतल शय्योपरिभागम् अधिभयानाम् भाश्रित्य शयिताम् । विलासवत्या विशेषणमेतत् । খট ইয়। তাহার চাবিদিকে মুক্তার ঝালর ঝুলান হস্থ ছিল অব মণিময় প্রণপেৰ আলোকে ে ঘ রব অন্ধকার দূর কবিয়ছিল (ট) আবার রাণী যে য্যায় শয়ন কবিয়াছিলেন তাহার চারিদিকে মাটীতে আলিপন দিয়া বক্ষমণ্ডল বর হইয়াছিল f রে একটী শ্বেতবর্ণ নিদ্রাকুন্ত স্থাপিত ছিপ নানাপ্রকাব ঔষধি মূল (কুমুরের পতা ও তাহার মূলপ্রভৃতি) লাঙ্গলপ্রভৃতি স্ত্র ও গেরোচনাপ্রভৃতি পবিত্র দ্রব্য সেই শয্যর স ম্প শ রাখা হইয়াছিল গর্ডরক্ষার জন্য ব্রাহ্মী ও বৈষ্ণদীপ্রভৃতি মাতৃগবে মস্ত্রে অভিমন্ত্রিত করিয়া কতকগুলি বাল। সেই যার উপরে রাখা হইয়াছিল চাবিদিকে শ্বেতসবিধা ছড়ান ছিল ছোট দড়ি দিয়া BB BBBB BSBB BBB B BBBB BBB BBS BBBB BSBB BBBBB BBBBB নিমেব পল্লব সেই শয্যার উপবে স স্থাপিত ছিল উচ্চ উচ্চ কাষ্ঠথণ্ডের উপবে সেই পর্যাঙ্কের পান্থাগুলি স্থাপিত ছিল চন্দ্রকিবণের মৃtয় শুভ্রবর্ণ একখানি আস্তরণ বস্ত্র (চাদর) তাহার --- (१) रत्र धवल । (९) मन्त्र (ર) विप्रकोष । (४) भवखश्वि -- ...حمس-سم۔ --سبہ ہبہبی۔ (५) बाखयोद्यथित लील खोहित दखम् । (६) पादपैौठौ ।