বিষয়বস্তুতে চলুন

পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩১৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

*ぬー कादडबरी पूवभागे रत्न रश्मि-रष्ज्,भि , उपह्रियमाण इव नवयौवनबखिभि , शिथिल-(१) भुजलता विगलित धवल वलय निकरो (२) पदे पदे विवाहानल इव कुसुममिश्र लाजाञ्चलिभिरवकीर्ययमाणखन्द्रापोडो राजकुलसर्मीपमाससाद (ट) । क्रमेण च यामावस्थिताभि प्रनवरत करटस्थल विगलित (३) मद मसीपडूकरीभि (५) प्रञ्जनगिरिमालामलिनाभि कुष्ञ्जर घटाभिरन्धकारितदिड मुखतया जलंधरदिवसायमानम्ं, उद्दण्ड धवलातपत्र सहस्रसङ्कटम्, अनेकच्चीपान्तरागतदूतशत समाकुल राजच्चारमासाद्य तुरङ्गमादवततार (ठ) । (ट) इत्य वमिति । तासां पदललनानां खीचनपुट iरत्य व सव व सम्बन्ध । भापौयमान इवेत्यादौ सब त्र क्रियीत्म्न द्यालङ्कार । किञ्च भाभरणरव्रान रश्मय किरणा एव रञ्जवस्ताभि निवध्यमान इवेति निरङ्गकेवलक्ष्पक सड़ौर्णा क्रियीत्मचा तथा नवयौवनान्य व वलय उपहारद्रव्याणि त उपहियमाण उपहारपात्रौक्रियमाण इव थायहेय दानाभिखाषादिति भाव । अवापि निरङकेवलकपकसद्भौर्णा क्रियीत्य क्षा । तथा शिथिलाभ्य कामीद्रीकात् स्रस्ताभ्य भुजखताभ्य विगलित धवलाना रजतमयत्वात् हौरकमयत्वाहा शुधाणां वलयानां कटकानां निकर तत् किरणसमूह इत्यथ येषु नै कुसुममिश्र लाजोन्नलिभि अञ्चलिपूण धानामि विवाह नल पाणिग्रहणकाखैौनव क्ल रिव पदै पदै प्रतिपदचेपम् अवकौर्यमाणम्तामिल ननाभिरभि६ष्यमय चन्द्र पौड राजकुलस्य राजव व्य समीपम् चाससाद प्राप । अत्रोपमालद्वार । पाणिग्रहणसमये तदनले लाजf चेप शास्त्रात राजागमनादौ तु खाजनिचेपी देभाषारात् । तथा च रघुव शेऽपि-थवाकिरन् ब खलता प्रसून राचारलाजरिव पौरकन्या ॥ (ठ) क्रमेरीति । यामेषु अवखितार्मि प्रतिप्रइर भिन्नभिन्नाभि स्थिताभि ! धनवरत करटरह्यलेक्र्यो गण्ड देशेभ्य विगखिता मदा दामजखान्य व मसौपडा गाढमस्य क्वणताम्राधर्षात् अथवा तादृशमदा मसौपडा इव तान् कुव तौति तामि अत्र साधकवाधकप्रमाणाभावादुपमाकपको सन्दइसडर । धञ्चनगिरिमालावत् कष्जलपव त श्रेपौवत् मलिनामि क्कणवर्याभि कुञ्चरघटाभिइ तिसमूह्रै करण धन्धकारितानि सञ्चातान्धकाराशि दिड मुखानि यस्य तख भावस्तथा हेतुना जखधरदिवसायमान मंघाच्छब्रटिनवदाचरत् । भव कयड गतोपमालडार । उद्दण्ड़ानाम् उसीखितदण्ड़ानां धवलातपत्राणां ई तक्त्रायां स इस्रण समूहन सडट व्याप्तम् तथा भनेकईौपान्तरंभ्य चागतानां खखराजप्रयोजनसाधनाय उपखितग्न' दूतानां शतेन समूहेन समाकुल ब्याप्त प्रवेशानुमत्यपेचया तेषां तत्राव জ্বালাঙ্কিলি মাৰ । (ট) পুরবাসিনী বৰ্মণীগণ এই রকম এব অন্যান্য অনেক রকম কলিতেছিল তখন তাহাদের নয়নযুগল যেন চন্দ্রপীড় ক পান করিতেছিল অলঙ্কাবের বা যেন আহবান করিতেছিল মন যেন তা রে পশ্চাৎ পশ্চাৎ যাইতেছিল অলঙ্কারস্থিত রত্বেব কিরণরূপ রঞ্জু যেন তাহাকে বন্ধন করিতেছিল, আর তাহারা নবযৌবনরূপ উপহারগ্রব্যদ্বাবা চন্দ্রপীড়ক যেন উপটৌকন দিতেছিল এব বিবাহের অগ্নিতে যেমন থই নিক্ষেপ করে সে রূপ অঞ্জলিপূর্ণ করিয়া পুষ্পমশ্রিত খই, প্রত্যেক পদক্ষেপে চন্দ্রাণীড়ের গাত্রে নিক্ষেপ করিতেছিল , তখন তাহীদের শিথিল ভুঞ্জ তা হইতে নিপতিত ধবলবৰ্ণ বলয়ের কিরণসমূহ সেই থই’র সঙ্গে মিশিতেছিল , এই অবস্থায় চন্দ্র্যপীড় রাজবাটীব নিকটে উপস্থিত হইলেন । (१) शिथिखित । (९) निकरं । (३) गखित । (४) मर्षौकरीभि ।