পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৪৯

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३२छ् कादब्बरो पूर्व भागै इतिहासान् वाचयन्तोभि पुस्तकानि दधतोभि (१) धर्मोपदेशान निवेदयन्तीभिजरत्प्रव्रजिताभिविनोद्यमानाम् (ल) उपरचितखौवेशभारेण (२) ग्य्र्हीतविकटग्रसाधनेन वर्षवरञ्जनन (=) सखिव्यमानाम, (४) (व) प्रनवरत्-विधयमान-(५) बालव्यजनकलापाम, (श) अङ्गनजनेन च वसनाभरणकुसुमपटवासताम्वल तालद्वन्ताङ्गराग-श्रृङ्गार-धारिगा मण्ड़न्नीपविष्ट नोपास्यस्नानाम्, (ष) पयोधरान्तरावलब्बित (६) मुतागुणाम श्रचल इय-मध्य-प्रद्वक्तगङ्गा-( ) प्रवाहामिव श्रवणपाशा शीभनकर्णा यासां ताभि ! पाश कचान्त मघाथ कर्णान्त शोभनाथ क । छात्राद्यन्त च निन्दाथ पाश पच्यादिबन्धने ॥ इति विश्व । दौध करा त्वमभिन्नतासूचकमिति सामुद्रिकम् । विदिता ज्ञाता अनेके कथा उपाख्यानानि भाखापा निधी भाषणानि द्वशान्ता लौकिकवार्ताक्ष याभिस्ताभि । भूतपूर्वा कथा वत्सराजचरिता दीनि प्राचौनीपारव्यानानि । इतिहासान् महाभारतादौन वाचयन्तौभिव्याख्यापयन्तौभि । पुस्तकानि दधतैौभि अनन्तरवाचनाथ मिति भाव । निवेदयनौमि श्रावयन्तौभि । जरत्प्रत्रजितामिष्ठ ब्लसम्नयासिनौमि विर्गीदामान त्यस्तैरुयाय सोध्यमानाम् ! (व) उपेति । उपरचित छत स्त्रीवंशभार खौसदृशवसनधग्निल्लधारणादिवेशसमूही येन तेन तथा ग्टशैतम् ब्रह्मत विक्षत्रम् चायुष्यवल प्रसाधम भूषणक्रिया येण तेन षष वरशनेन गषु सकगणेण संसॆश्यमानाम् । (श) अनेति । अनवरत विध यमान परिचारिकामिरान्दाख्धमान बालब्यजनकलापधामरसमृष्ठी यस्त्राक्षाम्। (घ) अङ्गनेति । वसनानि आभरणानि कुममानि परवासान् रज्ञाच गा विशेषान् तथा च वराइ- त्वगुगौर पत्रभाग सूझ खाड न सयुतश गा ! पटवास प्रवरीऽय स्वगकपूरप्रबाधेन ॥ तास्ब लानि ताखइन्तानि व्यजनानि अङ्गारागान कुजु मचन्दनादौन् श्रृङ्गारान् शजपात्रविशेषाद्य धारयतौति तेन मण्डलीपविप्टेन समन्ताहसुलाकारैण श्लिषष ल चङ्गलाञ्जनेन परि षारिक्षागणन । (स) पयाधर्रति । पयोधरयी स्तनयी अन्तरा मध्य भवलविती लग्वमानी मृज्ञागुणे मुल्लामाला यस्त्राक्षाम् अतएव अचलइयमध्य पव तयोरन्तरै प्रद्वारा प्रचलित गङ्गाप्रवाही यस्याख्त तादृशौं मेदिनी पृथिवीनिव ह्यिताम् । ছিলেন র্তাহাদের সুন্দর কর্ণযুগল আয়ত ছিল এব তাহারা অনেক উপাখ্যান পরম্পর আলাপ ও লৌকিক বৃত্তান্ত জা িতেন তঁহাদেব মধ্যে কেহ কেহ প্রাচীন উপাখ্যা। বলিয়া কেহ কেহ মহাভাবতপ্রভৃতি ইতিহাসগ্রন্থেব ব্যাখ্যা করিয়া কেহ কেহ পুস্তক DD B BB BB BB BBBB S BBBK DDBBB BD BBBBBS S নপু সক (খোজ) গণ স্ত্রীলোকের বেশ ধাবণ কবিয়া এব অত্যজল অলঙ্কারে অলঙ্কত হইয়ু মহারাণীর সেবা করিতেছিল । ( ) পরিচাবিকার অনবরত চামর আন্দোলন করিতে ছিল। (ধ) অন্তান্ত পবিচারিকার বস্ত্র ত লঙ্কার ফুল আবীব পান তালপাতার পাখ, অঙ্গলেপনের দ্রব্য ও গাড় (ঝারি) লইয়া চাৰিদিকে মণ্ডলাকারে উপ বশন করিয়া পরিচর্ধ্যা কবিতেছিল । (স) স্তনযুগলের মধ্যে একছড়া মুক্তাব হবে ঝুলিতেছিল , সুতরা পৰ্ব্বত--- to बाथयोभितिप्लासपुशकनि ददतीभिध ঘাইথাল দিববাণীমি पुष्ट्वा कथा ! (२) भाषेछ। (२) वष धरजनेन । (४) उपसेव्यमानाम् । (५) भभिध.यमान । (६) पयोधरविलम्चि पयोधर बिलभिजत ! (७) अचलमध्यस्रवदूगङ्गा काचखइथप्रछतगङ्गा । ఈrg توجيه