পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৫৪

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

वधायाँ / शुकनासोपदेश । que यौवराच्याभिषेकञ्च त कदाचिद्दर्शनाथमागतमारुढ़विनयमपि विनीततरमिच्छन् कत्, (१) शुकनास सविस्तरमुवाच-(ण) “तात । चन्द्रापोड ! विदितवेदितव्यस्य (२) अक्षीतसर्वाशास्त्रख तै नष्प्रमप्युप देष्टव्यमस्ति (त) । केश्वखच (१) निस्नैत एव षभानुभेद्यमरत्नालीक्षच्छ्यमप्रदीपप्रभापनेयमतिगइन तमो यौवनप्रभवम् (थ) । अपरिणामीपणमो दारुणेो रुचीमद (द) । कष्टमनञ्जनवत्तिसाध्यमपरम (४) ऐखर्ययतिमिरान्धत्वम् (ध) । --- ۔ بی۔ ہم. (ण) समुपेति । किञ्च समुपख्यिता यौवराज्याभिषेको यस्य तम् त चन्द्रापौड़म् । श्रारूढ़विनयमपि उत्पन्नविनयमपि । विनौततरम् थाधिक्य ग विनयिनम् । (त) ताāति । तात । पुत्र ! पूज्य पितरि पुव च तातश्च्द् बृंी बुध रिति क्षषष । विदित ज्ञात वेदितव्य सर्वाँ ज्ञातम्यविषयी येन तस्य तथा अधौतानि सर्वाणि शास्त्राणि येन तस्य । धव्र उपर्दष्टव्यत्वाभाव प्रति पूव विशेषणइधार्थी हेतुरिति पदाथ छैतुक काब्यलिङ्गमलङ्कार । (घ) ननु तहि कथ तवाधमुपदेशोपक्रम इत्याइ केवलचति । किञ्चति च ध । केवखमिति यौवनप्रभ१ तम इत्यस्य विश्षषम् । निश्वगैत खभाषत एष यौ५नात् प्रभाषतौति यौवनप्रभ१म् तमतिमॊग्रषशनितमभागनिष तमीऽन्धश्ार ग भानुना सूयं च भद्य निरक्षितुं शक्यम् न रवीनामाज क्षेन प्रभया च यम् उष् सु मषम्। तथा न प्रदौपप्रमया भपनेय दूरीकर्तुं शक्यम् भतएव भतिगइन नितान्तदुईष भवतीति वच्यमायेनान्वय लीकानामिति शेष रथती वित्तरेषमिघीयसै रह्यमन्यत्र यन्वय । अपराश्वकारख तु फ्यादिमैद्यलादनेन साड मुषायमिति भाव । धव षशानान्वक्षारधीभ ६ऽपि तम इति झ ६षामेट्।ध्यवसायादतिष्थीतिरशत्वां तथा थतिगइनलप्रतिपादनकाय प्रति भभानुमैद्यलादिकारणत्रथीपन्यासात् समुच्चय प ाथ छैतुक काव्यजिन्न"ख त्य१था मङ्गा ब्रभावेन सद्धर । केचितु भधिक रुढ़व शिथ्यरूपकमिति वदन्ति तदसत् वैन हि तथा स त तम इत्यत्र *ि** केवलरुपकम् भभातुझेद्यत्व दिना च तवाधिक व छिधमारुढमिति बक्तब्यम् किन्तु तरिङ्गकपकमैवाम ग सभि तत्र दि उपमेयोपमानयाँइ बीरेव शव्दोपात्तत्वनियमात् चन्यथारीपप्रतीत्यसकावात् झैँधेषारोपप्रोत्था तदीकार ! विन्न षदु खादिव बद्धमौन मित्याद्यभेदाध्यवसायरुपातिशयोतिाखलेऽपि निरङ्गदपकप्रसङ्गानिति सुधीभिवि भावगीयम् (=) भपरौति । लछौमदो धनसम्पतिजनितमतता न विद्यते परिणाम वयोऽवसाने उपयुनाकलापगकी वt उपशमी निद्वतिय स्य स अतएव दारुणी भयङ्कर । तथा च यौवनम*ख बाईक्य ऽपगमात् मद्यादिपानशनितमदस्य (৭) ক্রমে যৌবরাজ্যাভি ষকেব সময় উপস্থিত হইল একদিন চন্দ্রপীড় সাক্ষাৎ করিবার নিমিত্ত শুক7াসের নিকটে উপস্থিত হইলেন। তখন চন্দ্রপীড় বিনয়া হ’লেও তা কে অধিব তব বিনী করিব র ইচ্ছ»রিয়া শুকনাস সবিস্তরে বলতে লাগিলো— (ত)V“বাবা! চন্দ্রপীড়। তুমি জানি রে বিষয় সমস্তই জানিমাছ এৰ সকল শাস্ত্রই অধ্যয়ন কবিয়ছ , মুক্তরা তোমাকে অল্পও উপদেশ দিবীর বিষয় নাই। (খ) তবে, একমাত্র যৌবনকালে স্বভাবতই ৷ে অন্ধকাব উৎপন্ন হয় সূৰ্য্য তাহ বিনষ্ট করিতে পারেন না কোন মণির আলোকও তাঁহার উচ্ছেদ করিতে পারে না এব প্রদীপর প্রভাও তাহা দূর করিতে পারে না , সুতরাং সে অন্ধকার অতিদুর্ধর্ষ হইয়া থাকে। (দ) ধনসম্পত্তিতে যে মত্তত [१] झचित् कभुमिति नास्ति । [३] वेद्यसा । [३] केवखन्तु । [४] चपटखम् ।