পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৩৭৭

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

३८० कादडबरी पूर्व भागी प्रतार्थयमाणा वितमदमत्तचिन्ता निख तनतया (१) तर्थवत्यात्मन्यारोपितालीकाभि माना (२) मक्य धग्र्याणोऽपि दिव्याशावतीण मिव सदवतमिवातिमानुषम् (२) आत्रमानसुत्प्रेक्षमाणा प्रारब्धदिव्योचित चेष्टानुभावा सवजनस्ंोपहास्यतासुपयाति (ट) । प्रातमविडम्बनाञ्चानुजीविना जनेन क्रियमाणामभिनन्दत्ति (ठ) । मनसा देवताध्यारोपणप्रतारणा-(४) सषत ( ) सभावनोपहताहान्त प्रविष्टापरभुजइयमिवात्रमबाहुयुगल सम्भावयत्ति (ड) । त्वगन्तरितढतोयलोचन खललाटमाशइगर्त メべ へ بہیں۔ ممہاجمی ب.حمحیحیمہ योग्याभि । वित्तमदैन धनगवण मतानि चितानि यषा ते निश तनतया मुग्धतया ईतुना तथब एते यथा वदन्ति तध' षाहम् इति कात्यैम् चात्मनि ख खल धारीपित षंौषभिमर्मी मिष्याहिड़ारी य' त' मस्यं खं मरिचंची मनी मनुष्यख व धर्मा रोगजरामरणादथी यषा तं तादृशा स तीऽपि श्राह्मान खम् दिव्यख खर्गीयस्य दैवस्य भ शेन अवतौण मिव अतएव सद वतमिव देवाधि छतमिव । भनयी प्रथमा क्रियोत्प्रेचा दितौया च गुणोत्प्रचाखडार । चतिमाशुष मानुषमतिक्ान्तम् उत्न'चमाषी सक्षीवधन्त चतएव प्रारब्धा प्रदर्शयितुमुपक्ान्ता दिब्योषिता देवता योग्या वैष्टा सङ्ख्यमात्रेण समुद्रतरणादिब्यापारा अशुभाव शापमात्र ग शत्र विनाशादिप्रभावा यो अतएव सक् जलस्ीपछाखतामुपयाति । (उ) आतंति। किच्च याताविड़स्वनाम् भाकन्वविद्यमानगुणारीपणरुप प्रतारणाम्। अभि न्दति साधु बादैन सादर प्रश्र सति । (ख) मङ्गलीरीति । किंच छ्षताध्यारीपण স্ব র্যান্সলি दैवत्वारीपणमेव प्रतारणा तथा सञ्च ता उत्पन्ना या सञ्चावना यातानि दैवत्वमगन तथा उपन्नता विनाशितबुड्य सन्त मनसा थाह्मबाडुयुगलम् अन्त प्रविष्टम् अभ्यन्तर गतत्वंगाइस्वम् थपर भुजश्य यस्य तत्ताद्वण संभावयति मन्यन्त । अब भुजहयखान्त प्रवेशीत्ग्रेचणात् क्रियीत् प्रेघालढार तेन चामनी नारायणल ध्वयत इत्यलडारण वस्तुध्वनि । तथा वाइभुजैति भिग्नानुपूर्वीकपर्याययब्द इर्योपादानाङ्गद्मप्रक्रमतार्दोष स व यात्मवाहुयुगललन्त प्रविष्टहयमिवति पाटेन समाप्लेय । (ढ) त्वगिति । स्वखखात्र त्वचा चकाणा भन्तरितम् भाष्ठत ढतीय लोचन यत्र ताट्टणम् थाशरुन्त सम्भाषय ग्त । एतेजात्मा शिवल्a ध्वन्यत इति ६तुिना षस्तुध्वनि । SAeAMAAA AAAA AAAAS AAAAA AAASS হাস করত , দেবতার উপযুক্ত স্তব দ্বারা প্রতাবণ করতে থাকে, এদিকে বাজগণ -কেই BB DDBB BB BBBS BBB BBB BBB BB BBB BBBB BBBB S D DDD পড়েন , সুতরা ইহার খেরপ শে, আমি সে রূপই বটি এইভাবে সেই বীজগণ আপনার উপরে মিথ্যা অভিমান আঃেtশ কবিঃ মুষ হইয় ও আপনাকে যেন দেবতার অ শে অবতীর্ণ কিংবা কোন দেবতাকর্তৃক অধিষ্ঠিত , সুতরা দেবত মনে কবিয়া, দেবতাব উপযুক্ত কাৰ্য্য ও প্রভাব দেখাইতে আরস্ত করিম, সকল লোকেব উপহাসাম্পদ হইয় পড়ন (ঠ) এবং অমু6রগণ নিজের স্তবরূপ যে প্রতায়ণ করে তাহারও প্রশ\ 1 করেন । (ড) আর আপনার উপরে দেবত্বসংস্থাপনরুপ প্রতাবশাবশত যে ধারণ জন্মে তাহাতেই বুদ্ধি বিনষ্ট হয়। ষায় , সুতরা “নিজের বাহুদ্ধ ধুর ভিতরে অপর বাহুৰ । লুক্কাণ্ডিত রহিয়াছে মনে মনে এইরূপ (१) मतनिश्वयेग । (२) तथे त यथे तभाकारापित । (३) धतिमातुप्यकम् । (४) विद्रतारणा । (५) चसा त समुश.ते ।