পাতা:কাদম্বরী (হরিদাস সিদ্ধান্তবাগীশ).pdf/৪৭৩

উইকিসংকলন থেকে
এই পাতাটির মুদ্রণ সংশোধন করা প্রয়োজন।

४€६ वादब्बरो पूर्वभागे मद कलित-कामिनैो गण्डूष सीधु-सेक-पुलकित वकुलेषु, (न) मधुकर-कुलकलङ्क कार्लोक्कत-कालेयक-कुसुम कुट मलेषु, (१) (प) अशोकतरु ताडना रणितरमणै-मणि (२) नपुर झडार सहस्र सुखरेषु, (फ) विकसन्मुकुख परिमलपुञ्चितालिजाल-मञ्च शिञ्चित सुभग सड़कारेषु,(ब) अविरल कुसुम धूलि बालुका पुलिन-धवलित-धरातलेषु, (भ) मधु (३) मद विडम्वित मधुकरी (४) कदम्बक स वाह्यमान लता-दोलेषु, (म) उत्फुल्ल-पल्लव लवली (५) लौयमान-मत्त (ध) कोोमलैति । कीमलस्य मन्दमन्दसञ्चारिण मखयमारुतस्य अवतारैण उपयित्या तरङ्गितानि सञ्चालि तानि भनङ्गध्वजांशुकानि मदनध्वजरथपताका येषु तेषु । वसन्तकाले महीत्सवाय प्रायेण मदणध्वजोत्थापना िित भावि । - (न) मर्दति । मदकलितानां मद्यपानजनितमतताब्याप्तानां कामिनौना गण्ड षसौधनां मुखपूरितमद्यानां सैकंग पुलकिता पुलकवत्सञ्चातमुकुला वकुला द्वचा येषु तमु । पाटाघातादशीक विकसति वकुल यीषितामाख मद्य रिति कविसमयप्रसिज़रिति भाव । (प) मधुकरैति । मधुकरकुल धमरसमूह एव कखडचिङ्ग मधुकरकुल कलढ इव इति वा तेन कालौ क्वतानि क्वणवर्णॉक्कतानि कालेयकाना दारुइरिद्राणां कालौयच दनाना वा कुसुमानि कुट मलानि मुकुलानि च येषु तेषु । अत्र रुपकीपमयी सन्देहसडर द्वष्यनुप्रासदेिखुभयी पुन सरुष्टि । (फ) अशोकेति । भर्शीकतरुषु ताड़नाभि पुष्पविकासाय पान्प्रहार रणिता शब्दिता ये रमणौनां मणि नूपुरात षf भाझारखप्हस्र ष मुखरा शब्दायमानातं क्षु । (ब) विकसदिति । विकसता मुकुलानां परिमलेन गन्धं न पुश्चित्रस्य समवौक्तस्य चलिग्र तस्य भ्रमर समृच्हस्य मञ्जुशिक्षितं म नीहिररव सुभगा रमणैौया खड्वारा धाखaचा येषु तंषु । षव इत्यनुप्रास्रोऽलङ्कार । (अ) अविरलेति । अविरलt घना कुसुमाना धलय परागा एव बालुकापुलिनानि सैकतानि थविरलकुसुम ध.लयो बालुकापुलिनानौवति वा तँध वलित शर्धक्कत धरातल वैषु तषु । भव्रापि रुपकीपमयी सन्दइसङ्कर । (म) मध्वति । मधुमदन पुष्पमधुपानजनितमततया विड़स्बित विह्वलौक्वत यत् मधुकरौकदग्बक भ्रमरौ गग्रस्तन सवाच्नमाना सञ्चाण्यमाना लता एव दान्जा येषु तषु । अत्र निरङ्गकेवलकपकानुप्राणिता सृमासीति रलङ्कार मदापानमत्ततरुणैौदोलासवाहनकार्यप्रdौर्त । কলিকাগুলি কামুক লোকের উৎকণ্ঠ জন্মাইতেছিল (৫) মৃদুমদ মলয়সমীবণের আগমনে মদনধ্বজেব পতাকাসমূহ সঞ্চালিত হইতেছিল (ন) মদমত্ত কামিনীগণের মুখমন্তসেচনে বকুলবৃক্ষ মুকুল জন্মিয়াছিল (প) কলঙ্কেব ন্যায় ভ্রমরগণ পতিত হইয়া, দারুহবিদ্রার পুষ্প ও কলিকাগুলিকে কৃষ্ণবর্ণ করিয়াছিল, (ফ) অ োকবৃক্ষে চরণপ্রহাব করায় শব্দ মান বৰ্মণীগণের মণিমধ নুপুরের ঝঙ্কারে দিকসকল মুখরিত হঠতেছিল (ব) বিকশিত কলিকা সমুহের পৌরভে সমবেত ভ্রমরগণের মনোহর রবে আম্রবৃক্ষগুলি মনোহর হইয়াছিল (ভ) বালুকাময় পুলিনের স্থায় ঘন ঘন পুষ্পরেণুতে ভূতল ধবল 4 করিয়াছিল, (ঘ) পুপের (१) कालेयकवुट मलेषु । (२) ताड़नरणितरमणौयमणि । (३) असक्कन्मधु । (४) मधुकर ! (५) वल्ली ।